________________
तच्चा चउब्दिहपडिवत्ती
४१५ कालोदसमुद्दाधिगारो ८१०. धायइसंड णं दीवं कालोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठइ ॥
८११. कालोदे णं भंते ! समुद्दे किं समचक्कवालसंठिते ? विसमचक्कवालसंठिते ? गोयमा ! समचक्कवालसंठिते, णो विसमचक्कवालसंठिते ॥
८१२. कालोदे णं भंते ! समुद्दे केवतियं चक्कवालविक्खंभेणं ? केवतियं परिक्खेवेणं पण्णत्ते ? गोयमा ! अट्ट जोयणसयसहस्साई चक्कवालविक्खंभेणं, एकाणउति जोयणसयसहस्साई सत्तरि च सहस्साई छच्च पंचुत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पण्णते। से णं एमगाए पउमवरवेदियाए, एगेणं वणसंडेणं सवओ समता संपरिक्खित्ते दोण्हवि वण्णओ'। __ ८१३. कालोयस्स णं भंते ! समुदस्स कति दारा पण्णत्ता ? गोयमा ! चत्तारि दारा पण्णत्ता, तं जहा-विजए वेजयंते जयंते अपराजिए।
८१४. कहि णं भंते ! कालोदस्स समुहस्स विजए णामं दारे पण्णते ? गोयमा ! कालोदसमुद्दपुरथिमपेरते पुक्ख रवरदीवपुरस्थिमद्धस्स पच्चत्थिमेणं सीतोदाए महाणदीए उप्पि, एत्थ णं कालोदस्स समुदस्स विजए णामं दारे पण्णत्ते । 'जंबुद्दीवगविजयसरिसा' णवरं-रायहाणीओ पुरथिमेणं तिरियमसंखेज्जाई जोयणसहस्साइं ओगाहित्ता अण्णंमि कालोदे समुद्दे जहा लवणे तहा चत्तारि रायहाणीओ समुदनामेसु ॥
८१५. कालोयस्स णं भंते ! समुदस्स दारस्स य दारस्स य एस णं केवतियं आवाहाए अंतरे पण्णत्ते ? गोयमा ! 'बावीसं सयसहस्सा वाणउति च सहस्सा छच्च छयाले जोयणसते
१. जी० ३।२६३-२६७ । २. कालोदे समुद्दे पुर° (वि)। ३. जी० ३।३००-५६३ । ४. जी० ३७११-७१३ । ५. चिन्हाङ्कितः पाठः ताडपत्रीयादाधारण
स्वीकृतः । जी० ३८००,८०१ सूत्रयोः स्थाने 'क, ख, ग, ट, त्रि' आदर्शषु संक्षिप्तः पाठः । वृत्तौ च तत्र चत्वारि सूत्राणि व्याख्यातानि सन्ति । अत्रापि वृत्तिकृता चत्वार्येव सूत्राणि व्याख्यातानि आदर्शष्वपि चतुर्गा सूत्राणां पाठोस्ति, किन्तु प्राक्तनं क्रममनुसृत्य संक्षिप्तपाठ एव स्वीकृतः । 'क, ख, ग, ट, त्रि' आदशेष एवं पाठोस्ति-अठेव जोयणाई तं चेव पमाणं जाव रायहाणीओ। कहि णं भंते !
कालोयस्स समुहस्स वेजयंते णाम दारे पण्णते? गोयमा ! कालोयसमूहस्स दक्षिणपेरते पुक्खरवरदीवस्स दक्खिणद्धस्स उत्तरेणं, एत्थ णं कालोयसमुदस्स वेजयंते नामं दारे पण्णत्ते । कहि णं भंते ! कालोयसमुदस्स जयंते नामं दारे पण्णत्ते ? गोयमा! कालोयसमुदस्स पच्चत्थिमपेरंते पुक्खरवरदीवस्स पच्चरिथमद्धस्स पुरथिमेणं सीताए महाणदीए उप्पि, एत्थ णं जयंते नामं दारे घण्माते । कहिणं भंते ! अपराजिए नाम दारे पण्णत्त ? गोयमा! कालोयसमुद्दस्स उत्तरद्धपेरंते पुक्खरवरदीवोतरद्धस्स दाहिणओ, एत्थ णं कालोयसमुहस्स अपराजिए णामं दारे पण्णत्ते सेसं तं चेव । ६. केवतियं २ (त्रि)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org