________________
तच्चा चउञ्चिहपडिवत्ती
तणु-कसिण-निद्धभुया" अल्लीण-प्पमाणजुत्त-सवणा सुसवणा पीण-मंसल-कवोल-देसभागा निव्वण-सम-लट्ठ-मट्ठ-चंदद्धसमनिडाला उडवतिपडि पुष्णसोमवदणा घणणिचियसुवद्धलक्खगुण्णयकूडागारणिभ-पिडियसिरा छत्तामारुत्तमंगदेसा दाडिमपुरफपगास-तवणिज्जसरिसनिम्मल-सुजाय-केसंतकेसभूमी सामलिवोंडघणणिचियछोडिय-मिउविसयपसत्थसूहमलक्षणसुगंधसुंदर- भुयमोयगभिंगि - णील- कज्जल- पहलुभमरगणणिद्ध- णिकुम्वनिचिय- कुंचियपयाहिणावत्त-मुद्धसिरया लक्खणवंजणगुणोववेया सुजायसुविभत्तसुरूवगा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ॥
५६७. उत्तरकुराए णं भंते ! कुराए मणुईणं केरिसए आगारभावपडोयारे पण्णत्ते ? गोयमा ! ताओ णं मणुईओ सुजायसव्वंगसुंदरीओ पहाणमहेलागुणजुत्ताओ' 'अइकंत-विसप्पमाण-पउमसूमाल-कुम्मसंठित- विसिट्ठचलणा" उज्जु-मउय - पीवर-पुट्ठ-साहयंगुलीओ उण्णय-रतिय-तलिणतंव-सुइ-णिद्धणखा रोमरहिय-बट्ट-लट्ठसंठिय-अजहण्णपसत्थलक्खणजंघजयला 'समिम्मिय-सगढजाण मंसलसवद्धसंधी५ कयलीखंभातिरेगसंठिय-णिव्वण-सकमालमउय-कोमल-अविरल-सम-संहत-सुजात-वट्ट-पीवर-णिरंतरोरू अट्ठावयवीचिपट्टसंठिय"पसत्थ-विच्छिण्ण-पिहुलसोणी वदणायामप्पमाणदुगुणितविसाल-मंसलसुबद्धजहणवरधारणीओ 'वज्जविराइय-पसत्थलक्खणनिरोदरा तिवलिवलिय-तणुणमियमज्झिआओ उज्जुय-सम१. क्वचित्पाठ:-'आणामियचारुरुचिलकिण्हब्भ- ६. अइविमल (मव) अर्थसमीक्षया 'अविरल' इति
राईसंठियसंगयआययसुजायभुमया' । क्वचित्- पदमेव सुसङ्गतमस्ति । पुनरेवं पाठः ---'आणामियचावरुइलकिण्हन्भरा- ७. मलयगिरिणा पट्रमठिय' इति पाठो व्याख्यातः इतणुकसिणनिद्धभुमया' (मवृ)।
-पट्टवत्-शिलापट्टकादिवत् संस्थिता पट्ट२. महिला (जंबु० २।१४) ।
संस्थिता । जम्बूद्वीपप्रज्ञप्तेः हीरविजयवृत्ती ३. कंतविसय मिउसुकुमालकुम्मसंठियविसिटुचलणा (हस्तलिखित पत्र १०२) 'पटुः इति पाठो (ग) ; अइतविसप्पमाणमउयसूमालकुम्म- व्याख्यातोस्ति-- अष्टापदस्य द्यूतविशेषस्य संठियविसिट्ठचलणा (जंबु० २११४)।
बीचय इव वीचयस्तरङ्गाकारा रेखाम्तत्प्रधान४. "लक्खणअकोपजघजुयला (जंबु०२।१४) ! पृष्ठमिव पृष्ठं फलकं अष्टापदवीचिफलक ५ चिन्हाङ्कितः पाठः प्रश्नव्याकरणं (४८) तत्संस्थिता। प्रश्नव्याकरण (४८) वृत्ती
अनुसत्य स्वीकृतः । एकोहकप्रकरणे आदर्शष्वपि 'अट्ठावयवीचिपट्ठसंठिय' इति पाठो व्याख्याएप एव पाठो लभ्यते । तत्र प्रश्नव्याकरणे तोस्ति-अप्टापदस्य छुतविशेषस्य वीचय इव विद्यमानमपि पसत्थ' इति पदं तास्ति । वीचयस्तरंगाकारा रेखास्तत्प्रधानं पृष्ठमिव सम्भाव्यते मलयगिरिणा-'सुनिम्मियसुगूढ- पृष्ठं फलकं अष्टापदवीचिपृष्ठं तत्संस्थिता जाणुमंडलसुबद्धा' इत्येव पाठो लब्धः, तेन तथा तत्संस्थाना। एकोहकप्रकरणे प्रस्तुतसूत्रादर्शषु व्याख्यातः । किन्तु अर्थसमीक्षया नासो संगच्छते । 'अट्ठावयवीचिपट्टसंठिय' इति पाठो लभ्यते । 'मंडल' शब्दस्यापि नास्ति काचित् सार्थकता।
अत्र स एव आदृतः । 'मंसलसुबद्धसंधी' इत्यस्य परिवर्तितोल्लेखः ८. तिवलिविणीय (म)। 'मंडलसुबद्धा' इति प्रतीयते । द्रष्टव्यं जंबुद्दीव- ६. मलयगिरिणा चिन्हाङ्कितः पाठः समासपूर्वक पण्णत्ती २।१४।
व्याख्यातः । शान्तिचन्द्रसूरिणा जम्बूद्वीपप्रज्ञप्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org