________________
३६६
न खलु ते लवणे समुद्दे ॥
५७३. लवणस्स णं भंते ! समुहस्स पदेसा जंबुद्दीवं दीवं पुट्ठा ? हंता पुट्ठा ॥ ५७४. ते णं भंते ! कि लवणे समुद्दे जंबुद्दीवे दीवे ? गोयमा ! लवणे णं ते समुद्दे, न खलु ते जंबुद्दीवे दीवे ॥
५७५. जंबुद्दीवे णं भंते ! दीवे जीवा उद्दाइत्ता- उद्दाइत्ता लवणे समुद्दे पच्चायंति' ? गोयमा ! अत्थेगतिया पच्चायंति, अत्थेगतिया नो पच्चायंति ||
५७६. लवणे णं भंते ! समुद्दे जीवा उद्दाइत्ता- उद्दाइत्ता जंबुद्दीवे दीवे पच्चायंति ? गोमा ! अत्थेगतिया पच्चायंति, अत्थेगतिया नो पच्चायति ॥
जीवाजीवाभिगमे
५७७. से केणट्ठेनं भंते ! एवं वच्चति - जंबुद्दीवे दीवे' ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं णीलवंतस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं गंधमायणस्स ववखारपव्वयस्स पुरत्थिमेणं, एत्थ णं उत्तरकुरा णाम कुरा पण्णत्ता - पाईणपडिणायता उदीणदाहिणवित्थिण्णा अद्धचंदसंठाणसंठिता एक्कारस जोयणसहस्साइं अट्ठय बायाले जोयणसते दोणिय एक्कोणवीसतिभागे जोयणस्स विक्खंभेणं । तीसे जीवा उत्तरेणं पाईणपडिणायता दुहओ वक्खारपव्वयं पुट्ठा, पुरस्थि - मिल्लाए कोडीए पुरथिमिल्लं वक्खारपव्वतं पुट्ठा, पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं वक्खारपव्वयं पुट्ठा, तेवण्णं जोयणसहस्साई आयामेणं, तीसे धणुपट्ठ दाहिणेणं सट्ठि जोणसहस्साइं चत्तारि य अट्ठारसुत्तरे जोयणसते दुवालस य एकूणवीसतिभाए जोयणस्स परिवखेवणं पण्णत्ता ॥
५७८. उत्तरकुराए णं भंते! कुराए केरिसए आगारभावपडोयारे पण्णत्ते ? गोमा ! से जहाणामए आलिंगपुक्खरेइ वा जाव' तणाणं मणीण य वण्णो गंधी फासो होय भाणितव्व ॥
५७६. उत्तरकुराए णं कुराए तत्थ तत्थ देसे तहि तहि बहुईओ खुड्डा खुड्डीयाओ १. पचायति (ट) |
२. अस्य निगमनं ७०२ सूत्रे वर्तते ।
३. जी० ३।२७७-२८५ । 'जाव' इति पदादग्रे 'क, ख, ग, ट, त्रि' सकेतितादर्शेषु उत्तरकुरु वक्तव्यताया: संक्षिप्तः पाठोस्ति, विशदवर्णनाथं च एकोरुकद्वीपवक्तव्यतायं समर्पितोस्ति, यथा-एवं एक्को रुदी ववत्तव्वया जाव देवलोकपरिग्गहा णं ते मणुयगणा पण्णत्ता समणाउसो ! णवरि इमं णाणत्तं - छधणुसहस्समूसिता दोछप्पन्ना पिटूकरंडसता अट्टमभत्तस्स आहारट्ठ समुष्पज्जति तिष्मि पलिओ माई सूणाई पलिओ मस्सासंखेज्जाइभागेण ऊणगाई जहष्णेणं तिणि पलिओवमाइं उक्कोसेणं
Jain Education International
एकूणपण्णराइंदियाई अणुपालणा, सेसं जहा एगरूयाणं । उत्तरकुराए गं कुराए छव्विहा मणुस्सा अणुसज्जति, तं जहा -- म्हगंधा मियगंधा अममा सहा तेयाली से सणिच्चारी । द्रष्टव्यं ३३२१८ सूत्रस्य पादटिप्पणम् । अर्वाचीनादर्शेषु उत्तरकुरुवक्तव्यता संक्षिप्तास्ति, एको रुकवतव्यता च विस्तृतास्ति । ताडपत्रीयादर्श, हारिभद्रीयवृत्तौ मलयगिरिवृत्तौ च एकोरुक वक्तव्यता संक्षिप्तास्ति, उत्तरकुरुवक्तव्यता च विस्तृतास्ति । अस्माभिः प्राचीनादर्शस्य वृत्त्योश्चाधारेण उत्तरकुरुवक्तव्यताया विस्तृतपाठः समादृतः ।
For Private & Personal Use Only
www.jainelibrary.org