SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ At one stage Jiyābhigama cūrni has also been mentioned. Vrtti contains 3700 ślokas :pratyakşaragañanāto granthamānam viniścitam / saptatrimsacchatānyatra flokānām sarvasankhyaya // At the very outset, the commentator remembers Lord Mahavira reverentially and with guru's permission proceeds with the commentary on the Rājapraśnīya sutra -- prañamata virajineśvaracaranayugam paramapātalacchāyam / adharikštanatavāsavamukuțasthitaratnarucicakram II tājapraśniyamaham vivśnomi yathā'gamam guruniyogāt / tatra ca Śaktimaśaktim guravo jánanti kā cintā // At the end, the commentator prays for the victory of his preceptor as also attainment of knowledge for the reader :-- adharikstacintāmaņi-kalpalatā-kämadhenu-māhātmyåḥ / vijayantämn gurupādāḥ vimalikytaśışyamativibhaväh || räjapraśniyamidan gambhīpārtham vivȚnvatā kuśalam/ yadavāpi malayagiriņā sādhujanastena bhavatu krti //!! jivābhigamamălaţikākārena-măvarttanapithika yat rendrakilako bhavati iti. (c) Ibid, page 159 : āha ca jīvābhigamamulaţikakrt-kūto mādabhagah ucсhayah śikharang iti. aha ca --jivābhigamamulaţikakrt-ankamayah paksāstadekadeśabhūtā evam paksa bähavo'pi drstavyā iti. (d) Ibid, p. 160: uktanca jīvābhigamamulaţikäkarepa ohädapi haragrahapam? mabat kşullakam ca punchani' iti. (e) Ibid, p. 161: äha ca jīvābhigamamülaţikäkrt--naisedhiki nişidanastbånam iti. (1) Ibid. p. 168 : āha ca jivābhigamamūlatīkākārah---prakapthau pichavićeşi iti. (g) Isid, p. 169: uktañ ca jivabhigamamülatikāyām-prāsădāvatamasakau präsādavićeşau iti. (h) Ibid, p. 176: uktañ ca jīvābhigamamūłatikāyām--manogulikā nāma pithikā iti. (1) Ibid, p. 177: uktañ ca jivābhigamamulaţikākārena--haya kanthau--hayakanthapramānau ratnaviš sau evam sarve'pi kanthă văcyā iti. () 1bik, p. 180: oktañ ca jīvābhigamamülatikāyām--tailasamudgakau sugandhitailadharau. (k) Ibid, p. 189: jīvābhigamamulaţikāyāmapi (46)-uppittham śyāsayuktam iti. (1) Ibid, p. 195: oktañ ca jivābhigamamūlaţikāyām-dagamandapāb-sphățikā mangapā iti, (m) Ibid, p. 226: jīvābhigamamūlajikākārah-bibboyanā upadhānakāpyucyanfe it... www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy