SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ एसि-कहाणगं २११ पंके जाते जले संबुड्ढे गोवलिप्पइ पंकरएणं नोवलिप्पइ जलरएणं, एवामेव दढपणे वि arry कामेहिं जाए भोगेहि संवड्ढिए णोवलिप्पिहिति' कामरएणं णोवलिप्पिहिति भोगरएणं णोवलिप्पि हिति मित्त-णाइ-णियग-सयण-संबंधि-परिजणेणं || ८१२. से णं तहाख्वाणं येराणं अंतिए केवलं बोहि बुज्झिहिति, मुंडे' भवित्ता अगाराओ अणगाfरयं पव्वइस्सति ॥ ८१३. से णं अणगारे भविस्सइ - इरियासमिए' भासासमिए एसणासमिए आयाणभंड- मत्त - णिकखेवणासमिए उच्चार- पासवण खेल-सिंघाण जल्ल-परिद्वावणियासमिए ते वयगुत्ते कायगुत्ते गुत्ते गुतिदिए गुत्तबंभयारी अममे अकिचणे निरुवलेवे कंसपाई मुक्कतोए, संखो इव निरंगणे, जीवो विव अप्पsिहयगइ जच्चकणगं पिव जायरूवे, आरिफ लगा इव पागडभावे, कुम्मो इव गुत्तिदिए, पुक्खरपत्तं व निश्वलेवे, गगणमिव निरालंबणे, अणिलो इव निरालए, चंदो इव सोमलेसे, सूरो इव दित्ततेए, सागरो इव गंभीरे, विग इव सम्बओ विपमुक्के, मंदरो इव अप्पकंपे, सारयसलिलं व सुद्धहियए, खग्गविसाणं व एगजाए, भारुडपक्खी व अप्पमत्ते, कुंजरो इव सोंडीरे, वसभो इव जायत्थामे, सीहो इव दुद्धरसे, वसुंधरा इव सव्वफासविसहे, सुहुहुयासणे इव तेयसा जलते || १४. तस्स णं भगवतो अणुनरेणं णाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेणं चरित्तेण अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं अणुत्तरेणं अज्जवेणं अणुत्तरेणं मध्वेणं अणुत्तरेणं लाघवेण अणुत्तराए खेतीए अणुत्तराए गुत्तीए अणुत्तराए मुत्तीए अणुत्तरेणं सव्वसंजमसुचरितवफल'- णिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अणते अणुत्तरे कसिणे पडणे शिरावरणे णिव्वाघाए केवलवरणाणदंसणे समुप्पज्जिहिति ॥ ८१५. तए णं से भगवं अरहा जिणे केवली भविस्सइ, सदेवमणुयासुरस्त लोगस्स परियायं जाणिहिति, तं जहा - आगति गति ठिति चवणं 'उववायं तक्कं" कडं मणोमाणसियं खइयं भूत्तं पडिसेवियं आवीकम्मं रहोकम्मं, अरहा अरहरसभागी तं कालं तं मणवयकायजोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सा || १६. तए णं दढपणे केवली एयारूवेणं विहारेणं विहरमाणे बहूहं वासाई केवलिपरियागं पाउणहिति, पाउणित्ता अप्पणो आउसेसं आभोएत्ता, बहूई भत्ताई पच्चवखाइस्सइ, बहूई भत्ता असणाए छेइस्सइ, जस्सट्ठाए कीरइ णग्गभावे मुंडभावे केसलोए बंभचेरवासे अण्हाणगं अदंतमणगं अच्छत्तगं अणुवाहणगं भूमिसेज्जाओ फलहसेज्जाओ परधरपवेसो लद्धावलढाई माणावमाणाई परेसि' हीलगाओ निंदणाओ खिसणाओ तज्जणाओ ताडणाओ गरहणाओ उच्चावया विरूवरूवा बावीसं परीसहोवसग्गा गामकंटगा अहियासिज्जंति, तमट्ठे आराहेहि, आराहित्ता चरिमेहिं उस्सास - निस्सासहि सिज्झिहिति बुज्झिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंत करेहिति ॥ १. सं० पा० गोवलिप्पिहिति मित्तणाइ । २. केवलं मुंडे (क, च, छ) । ३. सं० पा० - इरियासमिए जाव सुहुयहुयासणे । ४. सुचरितवसुचरियफल (क, ख, ग, घ,च, छ ) ; Jain Education International सच्च संजम तव सुवरियसोषचियफल (५०८१) । ५. उववायं तत्थं (घ); उववातत्यं (च) ; उबवायतत्थं (छ) । ६. औपपातिके ( सू० १५४) परेहि पाठो लभ्यते । For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy