SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १९४ रायपसेणइयं फालियं करेइ, सव्वतो समता समभिलोएइ, नो चेव णं तत्थ जोइं पासइ। तए णं से पुरिसे तंसि कठेसि दुहाफालिए वा' 'तिहाफालिए वा चउहाफालिए वा° संखेज्जहाफालिए वा जोइं अपासमाणे संते तंते परिस्संते निविण्णे समाणे परसु एगते एडेइ, परियरं मुयइ, मुइत्ता एवं वयासी-अहो ! मए तेसिं पुरिसाणं असणे नो साहिए त्ति कटु ओहयमणसंकप्पे चिंतासोगसागरसंपविठे करयलपल्लत्थमुहे' अट्टज्झाणोवगए भूमिगयदिट्ठिए झियाइ। तए णं ते पुरिसा कट्ठाई छिदंति, जेणेव से पुरिसे तेणेव उवागच्छंति, तं पुरिसं ओहयमणसंकप्पं चितासोगसागरसंपविठं करयलपल्लत्थमुहं अट्टज्झाणोवगयं भूमिगयदिद्वियं झियायमाणं पासंति, पासित्ता एवं वयासी-कि णं तुम देवाणुप्पिया ! ओहयमणसंकप्पे' •चिंतासोगसागरसंपविट्ठे करयलपल्लत्थमुहे अट्टज्झाणोवगए भूमिगयदिट्ठिए' झियायसि ? तए णं से पुरिसे एवं वयासी-तुभ णं देवाणप्पिया ! कट्ठाणं अडवि अणुपविसमाणा' मम एवं वयासी -अम्हे णं देवाणुप्पिया ! कट्ठाणं अडवि' पविसामो, एत्तो णं तुम जोइभायणाओ जोइंगहाय अम्हं असणं साहेज्जासि। अह तं जोइभायणे जोई विज्झवेज्जा, तो णं तुम कट्टाओ जोइं गहाय अम्हं असणं साहेज्जासि त्ति कटु कट्टाणं अडवि अणु-पविट्ठा ।। तए णं अहं तओ मुहत्तंतरस्स तुब्भं असणं साहेमि त्ति कटु जेणेव जोइभायणे तेणेव उवागच्छामि जाव झियामि। तए णं तेसिं पुरिसाणं एगे पुरिसे छेए दक्खे पत्तठे 'कुसले महामई विणीए विण्णाणपत्ते उवएसलद्धे ते पुरिसे एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! हाया कयबलिकम्मा' 'कयकोउयमंगलपायच्छित्ता हव्वमागच्छेह जा णं अहं असणं साहेमित्ति कटु परियरं बंधइ, परसुं गिण्हइ, सरं करेइ, सरेण अरणि महेइ, जोइं पाडेइ, जोई संधुक्खेइ, तेसिं पुरिसाणं असणं साहेइ । तए णं ते पुरिसा ण्हाया कयबलिकम्मा" 'कयकोउयमंगल°-पायच्छित्ता जेणेव से पुरिसे तेणेव उवागच्छंति। तए णं से पुरिसे तेसिं पुरिसाणं सुहासणवरगयाणं तं विउलं असणं पाणं खाइमं साइम उवणेइ । तए ण ते पुरिसा तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा वीसाएमाणा" •परिभुजेमाणा परिभाएमाणा एवं च णं विहरंति । जिमियभुत्तुत्तरागया वि य णं १. सं० पा०-दुहाफा लिए वा णाव संखेज्जहा । २. °सागरं पविठे (घ)। ३. पल्हत्यमुहे (क)। ४. सं० पा०–मणसकप्पं जाव झियायमाणं । ५. सं० पा०-मणसंकप्पे जाव झियायसि । ६. अणुपविठ्ठा समाणा (घ)। ७. सं० पा०-अडवि जाव पविद्रा । ८. सं० पा०-पतठे जाव उवएसलद्धे । ६. सं०पा०--कयबलिकम्मा जाव हव्वमागच्छेह । १०. सं० पा.-कयबलिकम्मा जाव पायच्छित्ता। ११. सं० पा०--वीसाएमाणा जाव विहरंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy