________________
१९२
रायपसेणइ
पण्णओ उवमा, इमेणं पुण कारणेणं नो उवागच्छइएवं खलु भंते ! 'अहं अण्णया कयाइ बाहिरियाए उवट्ठाणसालाए अणेग-गणणायक-दंडणायग-राईसर-तलवर-माउंवियकोविय-इब्भ-सेट्ठि-सेणावइ-सत्थवाह-मंति-महामंति-गणग-दोवारिय-अमच्च- चेड-पीढमद्दनगर-निगम-य-संधिवालेहि सद्धि संपरिवुडे विहरामि । तए णं मम णगरगुत्तिया चोर उवणेति। तए णं अहं तं पुरिसं जीवंतर्ग' चेव तुलेमि, तुलेत्ता छविच्छेयं अकुव्वमाणे जीवियाओ ववरोवेमि, मयं तुलेमि णो चेव णं तस्स पुरिसस्स जीवंतस्स वा तुलियस्स, मुयस्स वा तुलियस्स केइ अण्णत्ते वा नाणत्ते वा ओमत्ते वा तुच्छत्ते वा गरुयत्ते वा लहुयत्ते वा। जति णं भंते ! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स, मुयस्स वा तुलियस्स केइ अण्णत्ते वा' नाणत्ते वा ओमत्ते वा तुच्छत्ते वा गरुयत्ते वा लहुयत्ते वा, तो णं अहं सद्दहेज्जा" •पतिएज्जा रोएज्जा जहा-अण्णो जीवो अण्णं सरीरं, नो तज्जीवो तं सरीरं। जम्हा णं भते ! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स, मुयस्स वा तूलियस्स नत्थि केड अण्णत्ते वा नाणत्ते वा ओमत्ते वा तुच्छत्ते वा गरुयत्ते वा° लहुयत्ते वा, तम्हा सुपतिट्ठिया मे पइण्णा जहा-तज्जीवो 'तं सरीरं णो अण्णो जीवो अण्णं सरीरं ॥ जीव-सरीर-अण्णत्त-पदं
७६३. तए णं केसी कुमार-समणे पएसि रायं एवं वयासी-अत्थि णं पएसी! तुमे कयाइ वत्थी 'धंतपुटवे वा धमावियपुटवे" वा ? हंता अस्थि ! अस्थि णं पएसी ! तस्स वत्थिस्स पुण्णस्स वा तुलियस्स, अपुण्णस्स वा तुलियस्स केइ अण्णत्ते वा 'नाणत्ते वा ओमत्ते वा तुच्छत्ते वा गरुयत्ते वा° लहुयत्ते वा ? णो तिणठे समठे। एवामेव पएसी ! जीवस्स अगरुलधुयत्तं पडुच्च जीवंतरस वा तुलियस्स, मुयस्स वा तुलियस्स नत्थि केइ अण्णत्ते वा 'नाणत्ते वा ओमत्ते वा तुच्छत्ते वा गरुयत्ते वा लहयत्ते वा, तं सद्दहाहि णं तुम पएसी" ! जहा–अण्णो जीवो अण्णं सरीरं, नो तज्जीवो तं सरीरं ॥ तज्जीव-तच्छरीर-पदं
७६४. तए णं पएसी राया केसि कुमार-समणं एवं वयासी-अस्थि णं भंते ! एस२ पण्णओ उवमा, इमेणं पुण कारणेणं नो उवागच्छइ–एवं खलु भंते ! अहं अण्णया" 'कयाइ वाहिरियाए उवट्ठाणसालाए अणेग-गणणायक-दंडणायग-राईसर-तलवर-माडंबिय१. सं० पा.-भंते जाव विहरामि ।
८. वातपुण्णे (क, ख, ग, घ, च, छ)। २. जीवतगं (क, ख, ग, घ, च, छ)।
६. सं० पा.-.-अण्णत्ते वा जाव लहुयत्ते । ३. आणते (क, ख, ग, च, छ)।
१०. सं० पा०-अण्णत्ते वा जाव लइयत्ते। ४. सं० पा.--अण्णत्ते वा जाव लहुयत्ते । ११. सं० पा०—पएसी तं चेव । ५. सं० पाल-सद्दहेज्जा तं चेव ।
१२. सं० पा०-एस जाव नो। ६. सं० पा०-अण्णत्ते वा."लहुयत्ते । १३. सं० पा०-अण्णया जाव चोरं । ७. सं० पा०-तज्जीवो तं चेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org