SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं एगंतं अवक्कमंति, अवक्कमित्ता अण्णमण्णं एवं वयासी-जस्स णं देवाणु प्पिया ! चित्ते सारही दंसणं कंखइ सणं पत्थेइ दसणं पीहेइ दसणं अभिलसइ, जस्स णं णामगोयस्स वि सवणयाए हट्टतुटु'- चित्तमाणं दिए पीइमणे परमसोमण स्सिए हरिसवस-विसप्पमाण हियए भवति, से णं एस केसी कुमार-समणे पुव्वाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव सेयवियाए णगरीए वहिया मियवणे उज्जाणे अहापडिरूव' •ओग्गहं ओगिण्हित्ता संजमेणं तवसा अपाणं भावेमाणे° विहरइ तं' गच्छामो णं देवाणुप्पिया ! चित्तस्स सारहिस्स एयमनॊ पियं निवेएमो पियं से भवउ, अण्ण मण्णस्स अंतिए एयमट्ठ पडिसुणेति जेणेव सेयविया णगरी जेणेव चित्तस्स सारहिस्स गिहे जेणेव चित्ते सारही तेणेव उवागच्छंति, चित्तं सारहि करयल 'परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटट जएणं विजएणं वद्धाति, वद्धावेत्ता एवं वयासी-जस्स णं देवाणु प्पिया ! दंसणं कंखंति' 'दंसणं पत्थेति दसणं पीहेति सणं अभिलसंति, जस्स णं णामगोयस्स वि सवणयाए हटू" "तुटु-चित्तमाणं दिया पीइमणा परमसोमणस्सिया हरिसवस-विसप्पमाणहियया भवह, से णं अयं पासावच्चिज्जे केसी नाम कुमार-समणे पुव्वाणुपुचि चरमाणे *गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव सेयवियाए णगरीए बहिया मियवणे उज्जाणे अहापडिरूवं ओम्यहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे° विहरई॥ चित्तस्स केसि-पज्जुवासणा-पदं ७१४. तए णं से चित्ते सारही तेसिं उज्जाणपालगाणं अंतिए एयम→ सोच्चा णिसम्म हदतु - चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए विगसियवरकमलणयणे पयलिय-वरकडग-तुडिय-केऊर-मउड-कुंडल-हार-विरायंत रइयवच्छे पालंबपलंबमाण-घोलंत-भूसणधरे ससंभमं तुरियं चवलं सारही आसणाओ अब्भुठेति, पायपीढाओ पच्चोरुहइ, पाउयाओ ओमुयइ, एगसाडियं उत्तरासंगं करेइ, अंजलि-मउलियम्गहत्थे" केसि-कुमार-समणाभिमुहे सत्तट्ठ प्याई अणुगच्छइ, करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्ट एवं क्यासी--'नमोत्थु णं अरहताणं जाव" सिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोत्थु णं केसिस्स कुमार-समणस्स मम धम्मायरियस्स धम्मोवदेसगस्स। वंदामि णं भगवंतं तत्थगयं इहगए, पासइ" मे भगवं तत्थगए इहगयं ति कटु वंदइ नमंसइ, ते उज्जाणपालए विउलेणं वत्थगंधमल्लालंकारेणं सक्कारेइ सम्माणेइ, विउलं १. पेच्छइ (क, ख, ग, घ, च, छ) । ६.सं० पा०—चरमाणे समोसढे जाव विहरइ । २.९० पा०-हट्टतुट्ट जाव हियए। १०. सं० पा०-हट्टतुट्ठ जाव आसणाओ। ३. सं० पा०-अहापडिरूवं जाव विहरइ। ११. मउलियहत्थे (क, ख, ग, घ, च)। ४. ता (क, घ, च, छ); तो (ख, ग) । १२. राय० सू० ८। ५. गेहे (क, छ)। १३.४ (क) ६. सं० पा०-करयल जाव वद्धाति । १४. पासउ (क, ख, ग, घ, च, छ); अष्टमे सूत्रे ७. मं० पा०--कखंति जाव अभिलसंति। वृत्तिमनुसृत्य 'पासइ' पाठः स्वीकृतः तथैव ६. सं० पाo-हट्ट जाव भवह । अत्रापि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy