SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ रायपसेगाइयं चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेंति, उवद्ववेत्ता तमाणत्तियं पच्चप्पिणंति ।। ६६२. तए णं से चित्ते सारही हाए कयवलिकम्मे कयकोउय-मंगल-पायच्छित्ते सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिते अप्पमहग्घाभरणालं कियसरीरे जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ, उवागच्छित्ता चाउग्घंटं आसरहं दुरुहइ', दुरुहित्ता सकोरेंटमल्लदामेण' छत्तेणं धरिज्जमाणेणं महया भड-चडगर-वंदपरिखित्ते सावत्थीणगरीए मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव कोटुए चेइए जेणेव केसी कुमार-समणे तेणेव उवागच्छइ, उवागच्छित्ता केसि-कुमार-समणस्स अदूरसामते तुरए णिगिण्हइ, रहं ठवेइ, ठवेत्ता रहाओ पच्चोरुहति, पच्चोरुहित्ता जेणेव केसी कुमार-समणे तेणेव उवागच्छइ, उवागच्छित्ता केसि कुमार-समणं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता णच्चासण्णे णातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे पंजलि उडे विणएणं पज्जुवासइ।। धम्मदेसणा-पदं ६६३. तए णं से केसी कुमार-समणे चित्तस्स सारहिस्स तीसे महतिमहालियाए मदच्चपरिसाए चाउज्जामं धम्म कहेड, तं जहा-सव्वाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अदिण्णादाणाओ वेरमणं, सव्वाओ परिग्गहातो वेरमणं ॥ ६९४. तए णं सा महतिमहालिया महच्चपरिसा केसिस्स कुमार-समणस्स अंतिए धम्म सोच्चा निसम्म जामेव दिसिं पाउब्भूया तामेव दिसि पडिगया ।। चित्तस्स गिहिधम्म-पडिवज्जण-पदं । ६९५. तए णं से चित्ते सारही केसिस्स कुमार-समणस्स अंतिए धम्म सोच्चा निसम्म हट्ट"तुटु-चित्तमाणं दिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण हियए उठाए उठेइ, उठेत्ता केसि कुमार-समणं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमंसइ, वंदित्ता नमंसित्ता एवं वयासी-सद्दहामि णं भंते ! निगंथ पावयणं । पत्तियामि णं भंते ! निग्गथं पावयणं । रोएमि णं भंते ! निग्गथं पावयणं । अब्भुट्टेमि गं भंते ! निम्गंथं पावयणं । एवमेयं भंते ! 'तहमेयं भंते ! अवितहमेयं भंते! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेयं भंते ! जं णं तुभे वदह' त्ति कटु वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-जहा णं देवाणुप्पियाणं अंतिए वहवे उग्गा उग्गपुत्ता भोगा जाव इब्भा इन्भपुत्ता चिच्चा हिरण्णं", एवं–धणं धन्नं बलं वाहणं १. रूह (क, ख, ग, घ, च)। निग्गथं' इति पाठः समायातः। भगवतः २. कोरेंट (क, ख, ग, घ, च, छ); द्रष्टव्यं पार्श्वस्य शासने श्रिमण' पदस्य अर्हत्' पदस्य ६८३ सूत्रस्य पाठः। वा प्रयोगः समुपलभ्यते । ३. चडगरेणं (क, ख, ग, घ, च, छ)। ६. एवमेयं भंते २ अवितहमेयं भंते सच्चेणं एस ४. सं० पा०-हट्ट जाव हियए । अछे जण्णं तुब्भे वयह (क,ख,ग, घ,च,छ) । ५. निग्गंथाणं (क, ख, ग, घ, च, छ) 1 अस्य ७. औपपातिके २३ सूत्रे अतोने चिच्चा सुवर्ण' पाठस्य औपपातिकानुसारित्वमस्ति, तेन पाठो लभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy