SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पएसि-कहाणगं चित्ता ! तुमं सावत्थि नगरि जियसत्तस्स रण्णो इमं महत्थं महग्यं महरिहं विउलं रायारिहं पाहुडं उवणेहि , जाई तत्थ रायकज्जाणि य रायकिच्चाणि य रायणीईओ य रायववहारा' य ताई जियसत्तुणा सद्धि सयमेव पच्चुवेक्खमाणे विहराहि त्ति कटु विसज्जिए॥ ६८१. तए णं से चित्ते सारही पएसिणा रण्णा एवं वृत्ते समाणे हट्ट' 'तुटू-चित्तमाणं. दिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं सामी ! तहत्ति आणाए विणएणं वयणं पडिसुणेइ°, पडिसुणेत्ता तं महत्थं महग्धं महरिहं विउलं रायारिहं पाहुडं गेहइ, गेण्हित्ता पएसिस्स रण्णो अंतियाओ पडिणिक्ख मइ, पडिणिक्खमित्ता सेयवियं नगरि मज्झमज्झेणं जेणेव सए गिहे तेणेव उवागच्छति, उवागच्छित्ता तं महत्थं 'महग्धं महरिहं विउलं रायारिह पाहुड ठवेइ, ठवेत्ता कोडंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो ! देवाणप्पिया! सच्छत्तं 'सज्झयं सघंट सपडागं सतोरणवरं सनंदिघोसं सखिखिणि-हेमजालपरिखित्तं हेमवय-चित्त-विचित्त-तिणिस-कणगणिज्जुत्तदारुयायं सुसंपिणद्धारकमंडलधुरागं कालायससुकयणेमिजतकम्म आइण्णवरतुरगसुसंपउत्तं कुसलणरच्छेयसारहिसुसंपरिग्गहियं सरसयबत्तीसतोणपरिमंडियं सकंकडावयंसगं सचाव-सर-पहरण-आवरण-भरियजोहजुज्झसज्ज° चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह', "उवट्ठवेना एयमाणत्तियं पच्चप्पिणह ॥ ६८२. तए णं ते कोडुवियपुरिसा तहेव पडिसुणित्ता खिप्पामेव सच्छत्तं जाव जुद्धसज्ज चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेंति, उवट्ठवेत्ता तमाणत्तियं पच्चप्पिणंति ।। ६८३. तए णं से चित्ते सारही कोडुबियपुरिसाणं अंतिए एयमझें 'सोच्चा निसम्म हतुटु-चित्तमाणं दिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण° हियए हाए कयवलिकम्मे कयकोउय-मंगलपायच्छित्ते सण्णद्ध-बद्ध-वम्मियकवए उप्पीलिय-सरासणपट्टिए पिणद्धगेविज्जविमल"-वरचिंधपट्टे गहियाउहपहरणे तं महत्थं" "महन्धं महरिहं विउलं रायारिहं° पाहुडं गेण्हइ, गेण्हित्ता जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ, उवागच्छित्ता चाउग्घंटं आसरहं दुरुहेति, दुरुहेत्ता बहुहिं पुरिसेहि सण्णद्ध वद्ध-वम्मियकवए उप्पीलियसरासणपट्टिए पिणद्धगे विज्जविमल-वरचिंध्रपट्टे गहियाउहपहरणे हिं सद्धि संपरिवुडे सकोरेंटमल्लदामेणं छत्तेणं धरेज्जमाणेणं-धरेज्जमाणेणं महया भड-चडगर-रहपहकरविदपरिक्खित्ते" साओ गिहाओ णिग्गच्छइ, सेयवियं नगरि मझमझेणं णिग्गच्छइ, सुहेहिं १. सं० पा०–महत्थं जाव पाहुडं । २. अवणेहि (क,ख,ग,घ,च,छ) । ३. ववहारा (क,ख,ग,घ,च,छ) । ४. सं० पा०-~-हटु जाव पडिसुणेत्ता । ५. सं० पा०-महत्थं जाव पाहुडं । ६. सं० पा० .-महत्थं जाव पाहुडं । ७. सं० पा०-सच्छत्तं जाव चाउग्घंट। ८. सं० पा०-उवट्ठवेह जाव पच्चप्पिणह । ६. सं० पा०--एयम→ जाव हियए । १०. सनद्धगेविज्जबद्धआबद्धविमल (क, ख, ग, घ, च, छ)। ११. सं० पाo--महत्थं जाव पाहुई। १२. सं० पा०---सण्णद्ध जाव गहियाउहपहरणेहिं । १३. पंडुपरि० (क, ख, ग, च, छ)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy