SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ परसि-कहाणगं निज्जियसत्तुं पराइयसत्तुं ववगयदुब्भिवखं मारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसंतडिवडमरं रज्जं पसासेमाणे विहरइ । अधम्मिए अधम्मिट्ठे अधम्मक्खाई अधम्माणुए अधम्मपलोई अधम्मपलज्जणे' अधम्मसीलसमुयाचारे अधम्मेण चैव वित्ति कप्पेमाणे हण-छिंद-भिंदपवत्तए' 'लोहियपाणी पावे चंडे रुद्दे खुद्दे" साहस्सीए उक्कंचण-वंचण - माया-नियडि-कडकवड-साइसंपओगबहुले' निस्सीले निव्वए निम्गुणे निम्मेरे निप्पच्चक्खाणपोसहोववासे, बहूणं दुप्पय-च उप्पय-मिय-पसु-पक्खि सरिसिवाणं घायाए वहाए उच्छायणयाए' अधम्मकेऊ समुट्टिए,' गुरूणं णो अब्भुट्ठेइ णो विषयं पउंजइ, 'समण- माहणाणं नो अब्भुट्ठेइ नो विणयं परंजइ", सयस्स वि य णं जणवयस्स णो सम्मं करभरवित्ति पवत्तेइ || सूरियकंता-पदं ६७२ . तस्स णं पएसिस्स रण्णो सूरियकंता नामं देवी होत्था-सुकुमालपाणिपाया' • अहीणपडिपुण्णपंचिदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुंदरंगी ससिसोमाकारकंतपियदंसणा सुरूवा करयलपरिमियपसत्थतिवलीवलियमज्झा कुंडलुल्लि हियगंडलेहा कोमुइरयणियर विमलपडिपुण्णसोभवयणा सिंगारागार चारुवेसा संगय-गय- हसिय- भणिय - विहिय-विलास-सल लिय-संलाव-निउणजुत्तोवयारकुसला पासादीया दरिसणिज्जा अभिरुवा पडिरुवा, पएसिणा रण्णा सद्धि अणुरत्ता अविरत्ता इट्ठे सद्द"•फरिस-रस-रूव-गंधे पंचविहे माणुस्सर कामभोगे पच्चणुभवमाणी" विहरइ ॥ सूरियकंत-पदं ६७३. तस्स णं पएसिस्स रण्णो जेट्ठे पुत्ते सूरियकंताए देवीए अत्तए सूरियकंते नाम कुमारे होत्था – सुकुमालपाणिपाए" "अहीण डिपुण्णपंचिदियसरीरे लक्खणवंजणगुणोववेए माणुम्माणप माणप डिपुण्णसुजायसव्वंग सुंदरंगे ससिसोमाकारे कंते पियदंसणे सुरू पडिवे It १. पज्जणे (क, ख, ग ) ; पज्जवमाणे (घ) ; 'पजणणे ( च, छ, वृ); वृत्ती 'अधम्मपजणणे' इति पाठो व्याख्यातोस्ति - अधमं प्रकर्षेण जनयति-- उत्पादयति लोकानामपीत्यधर्मप्रजनन:' । वृत्तिकारेण यादृश: पाठो लब्धस्तादृशो व्याख्यातः । किन्तु अन्यागमानां संदर्भेसी पाठो विचार्यते तदा 'अधम्मपलज्जणे' इति पाठ: संगतिमर्हति । सूत्रकृतांगे (२२) ५७) 'अधम्मपलज्जणा' इति पाठोस्ति । औपपातिके ( सू० १६१ ) 'धम्मपलज्जा' इति पाठोस्ति । अत्रापि 'अधम्मपलज्जणे' पाठ आसीत् । पाठसंशोधने प्रयुक्तादर्श त्रयेभ्योस्य पुष्टिर्जायते । तत्र पज्जणे' इति पाठो लभ्यते । अत्र लकारो लिपिदोषेण त्यक्तोस्ति । केषु - Jain Education International १६३ चिदादर्णेषु लिपिदोषेण वर्णविपर्ययो जातस्तेन 'अधम्मपजणणे' इति पाठः संवृत्तः । २. भिंदा० (क, ख, ग, ध, च, छ) । ३. चंडे रुद्दे खुद्दे लोहियपाणी (क, ख, ग, घ, च, छ) । ४. x ( क, ख, ग, घ, च, छ) । ५. संपओगे (क, ख, ग, च) 1 ६. उच्छृणयाउ (क, ख, ग, च, छ ) 1 ७. समट्टिओ (क, ख, ग, घ ) | ८. x ( क, ख, ग, घ, च, छ) 1 ६. सं०पा०-- सुकुमालपाणिपाया धारिणी वष्णओ । १०. सं० पा० –सद्द जाव विहरइ । ११. सं० पा०- - सुकुमालपाणिपाए जाव पडिरूवे । १२. सुकुमालपाणिपाए जाव सुन्दरे (वृ ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy