SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सुरियामो दलयित्ता २६७. जेणेव दाहिणिल्लस्स मुहमंडवस्स उत्तरिल्ला खंभपंती तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थं परामुसइ, परामुसित्ता खंभे य सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ, पमज्जिना जहा चेव पच्चत्थिमिल्लस्स दारस्स जाव' धूवं दलयइ, दलयित्ता २९८. जेणेव दाहिणिल्लस्स मुहमंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसति, परामुसित्ता दारचेडाओ य सालभंजियाओ य वालरूवए य लोमहत्थेणं पमज्जइ, पमज्जित्ता तं चेव सव्वं ।। २६६. जेणेव दाहिणिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता दारचेडाओ य सालभंजियाओ य वालरूवए य लोमहत्थेणं पमज्जइ, पमज्जित्ता तं चेव' सव्वं ॥ ३००. जेणेव दाहिणिल्ले पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स बहुमज्झदेसभागे जेणेव वइरामए अक्खाडए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थग परामुसइ, परामुसित्ता अक्खाडगं च मणिपेढियं च सीहासणं च लोमहत्थएणं पमज्जइ, पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खेइ, अब्भुक्खेत्ता सरसेणं गोसीसचंदणेणं चच्चए दलयइ, दलयित्ता पुप्फारुहणं' 'जाव आभरणारहणं करेइ, करेत्ता आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावं करेइ, करेत्ता कयग्गहगहियकरयल: पब्भट्ठविप्पमुक्केणं दसद्धवण्णेणं कुसुमेणं पुप्फजोवयारकलियं करेइ, करेत्ता धूवं दलयइ, दलइत्ता ३०१. जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पच्चस्थिमिल्ले दारे 'तेणेव उवागच्छइ, उवागच्छित्ता तं चेव' ।। ३०२. जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स उत्तरिल्ले दारे (उत्तरिल्ला खंभपंती ? ) तेणेव उबागच्छइ, उवागच्छित्ता तं चेव ।। ३०३. जेणेव दाहिणिल्लरस पेच्छाधरमंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता तं चेव ।। ३०४. जेणेव दाहिणिल्लस्स पेच्छाधरमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छइ, उवागच्छित्ता तं चेव ॥ १. राय० सू० २६६ । २. राय० सू० २६६ । ३. राय० सू० २६६ ! ४. सं० पा०-पुष्फारुहणं आसत्तोसत्त जाव ध्वं । ५. सं० पा०-पच्चस्थिमिल्ले दारे तं चेव, उत्तरिल्ले दारे तं चेव, पूरस्थिमिल्ले दारे तं चेव, दाहिणिल्ले दारे तं चेव । ६. राय० सू० २६६ । ७. यथा--२६७ सूत्रे 'उत्तरिल्ला खंभपंती,' ३२५, ३३० सूत्रयोः 'दाहिणिल्ला खंभपंती' ३३५,३४० सूत्रयोः पच्चथिमिल्ला खंभपंती'-इति पाठो विद्यते, अतः अस्मिन् सूत्रे 'उत्तरिल्ले दारे' इत्यस्य स्थाने उत्तरिल्ला खंभपंती' इति पाठो युज्यते । किन्तु एष पाठो वृत्तौ प्रतिषु च क्वापि नोपलब्धः तेन मूलपाठे 'उत्तरिल्लेदारे' इत्येव सुरक्षितः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy