SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १४० २७१. ववसायसभाए णं उवरि अट्ठट्ठमंगलगा' | २७२. तीसे' णं ववसायसभाए उत्तरपुरत्थिमेणं, महेंगे बलिपीढे पण्णत्ते- अट्ठ जोयणाई आयाम विक्खंभेणं, चत्तारि जोयणाई बाहल्लेणं, सव्वरयणामए अच्छे जाव पडिरूवे || २७३. तस्स णं वलिपीढस्स उत्तरपुरत्थिमेणं, एत्थ णं महेगा' नंदा पुक्खरिणी पण्णत्ता | हरयसरिसा ॥ सूरियाभवेव-पदं [तेणं कालेणं तेणं समएणं सूरिया देवे सूरियाभे विमाणे उववातसभाए देवसयणिज्जंसि देवदूतरिते अंगुलस्स असंखेज्जतिभागमेत्तीए ओगाहणाए उबवण्णे । ] ' २७४. तए से सूरियाभे देवे अहुणोववण्णमित्तए चेव समाणे पंचविहाए पज्जत्तीए णं पज्जत्तिभावं गच्छइ, [तं जहा --- आहारपज्जत्तीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणपाणपज्जत्तीए भासमणपज्जत्तीए ] ॥ २७५. तए णं तस्स सूरियाभस्स देवस्स पंचविहाए पज्जत्तीए पज्जत्तिभावं गयस्स समाणस्स इमेयारूवे अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुपज्जित्था -- ' किं मे पुव्वि करणिज्जं ? कि मे पच्छा करणिज्जं ? कि मे पुव्वि सेयं ? किं मे पच्छा सेयं ? कि पुव्विपि पच्छा वि" हियाए सुहाए खमाए णिस्सेयसाए आनुगामियत्ताए भविस्सइ ? || २७६. तए 'तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा सूरियाभस्स देवस्स इमेयारूवं अज्झत्थियं चितियं पत्थियं मणोगयं संकप्पं समुप्पण्णं समभिजाणित्ता जेणेव सूरिया देवे तेणेव उवागच्छंति, सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु जणं विजएणं वद्धावेंति, वद्धावेत्ता एवं वयासी एवं खलु देवाणुप्पि - या सूरिया विमाणे सिद्धायतणंसि जिणपरिमाणं जिणुस्सेहपमाणमेत्ताणं अट्ठसयं संनिखित्तं चिट्ठति । सभाए णं सुहम्माए माणवए चेइए खंभे, वइरामएस गोलवट्टस मुग्गएसु बहूओ जि -सहाओ संनिखित्ताओ चिट्ठति । ताओ णं देवागुप्पियाणं असि च बहूणं माणियाणं देवाण य देवीण य अच्चणिज्जाओ" "वंदणिज्जाओ पूर्याणिज्जाओ माणणिजाओ सक्कारणिज्जाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जाओ । तं एयणं देवापिया पुव्वि करणिज्जं तं एयण्णं देवाणुप्पियाणं पच्छा करणिज्जं तं एयण्णं देवाप्पिया पुव्विसेयं तं एयण्णं देवाणुप्पियाणं पच्छा सेयं तं एयणं" देवाणुप्पियाणं रायपसेणइयं १. राय० सू० २१ २३ । २. प्रयुक्तादर्शेषु २७२, २७३ सूत्रयोः क्रमभेदो विद्यते । ६. पज्जत्तभावं (क, ख, ग, घ, च, छ ) । ७. कोष्ठकान्तरवर्ती पाठः व्याख्यांशः प्रतीयते । ८. कि मे पुव्वि सेयं किं मे पुवि पच्छाएवि (क, ख, ग, घ, च) ३. x (क, ख, ग, घ, च, छ) 1 ४. राय० सू० २६२-२६४ । ६. सं० पा० - अज्झत्थियं जाव समुप्पण्णं । ५. एतत् कोष्ठकवत्तसूत्रं आदर्शेषु नोपलभ्यते, १० सं० पा० – अच्चणिज्जाओ जाव पज्जुवास वृत्तौ व्याख्यातमस्ति । णिज्जाओ । ११. एतं णं (क, ख, ग, घ ) 1 जीवाजीवाभिगमस्य ३।४३९ सूत्रेणापि अस्य समर्थनं जायते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy