________________
१३५
रायपसेणइयं
२६३. से णं हरए एगाए पउमवरवेइयाए एगेण वणसंडेण सव्वओ समंता संपरिक्खित्ते । पउमवरवेइया वणसंडवण्णओ' ।
२६४. तस्स णं हरयस्स तिदिसं तिसोवाणपडिरूवगा पण्णत्ता॥ ० अभिसेगसभा-पदं
२६५. तस्स णं हरयस्स उत्तरपुरथिमेणं, एत्थ णं महेगा अभिसेगसभा पण्णता सुहम्मागमएणं जाव' गोमाणसियाओ। मणिपेढिया' सीहासणं अपरिवार" जाव'
१. ४ (क, ख, ग, घ, च, छ)। राय० सू० १८६-२०१ । २. राय० सू० २३४ । ३. राय० सू० २०९-२३७ । ४. राय० सू० २६१ ५. सपरिवारं (क, ख, ग, घ, च, छ) । २६५, २६७, २६६ एष त्रिष्वपि सूत्रेषु 'सीहासणं अपरिवारं'
इति पाठो युज्यते, यद्यपि आदर्शेषु तथा पंडितबेचरदास-संपादितवृत्तौ 'सीहासणं सपरिवार' पाठो लम्यते, किन्तु २६५ सूत्रे 'जाव दामा' इति समर्पणवाक्येन 'सीहासणं अपरिवारं' अस्यैव पाठस्य पुष्टिर्जायते । वृत्तिकृत्ता अपरिवारं सिंहासनं व्याख्यातम्, किन्तु लिपिदोषेण मुद्रणदोषेण वा अपरिवारस्य स्थाने सपरिवारं जातम् । जीवाजीवाभिगमवृत्त्यवलोकनेन एतत् स्पष्टं भवति । __ जीवाजीवाभिगमवृत्ति (पत्र २३६) ____ रायपसेणइयवृत्ति (पृ० २३५, २३६) सिंहासनवर्णकः प्राग्वत्, नवरमत्र परिवार- सिंहासनवर्णकः प्राग्वत् नवरमत्र परिवारभूतानि भद्रासनानि न वक्तव्यानि ।
भूतानि भद्रासनानि च वक्तव्यानि । तस्याश्चाभिषेकसभाया उत्तरपूर्वस्या
तस्याश्च अभिषेकसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येकालंकारसभा प्रज्ञप्ता,
दिशि अत्र महत्येका अलंकारसभाप्रज्ञप्ता, सा च प्रमाणस्वरूपद्वारत्रयमुखमण्डप
सा अभिषेकसभावत् प्रमाण-स्वरूप-द्वारश्यप्रेक्षागृहमण्डपादिवर्णनप्रकारेणाभिषेक -
मुखमण्डप - प्रेक्षागृहमण्डपादिवर्णनप्रकारेण सभावत्तावद्वक्तव्या यावदपरिवार
तावद् वक्तव्या यावत् परिवारसिंहासनम् । सिंहासनम् । तस्या अलंकारसभाया उत्तरपूर्वस्यां
तस्याश्च अलंकारसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रज्ञप्ता, दिणि अत्र महत्येका व्यवसायसभा प्रज्ञप्ता, सा चाभिषेकसभावप्रमाणस्वरूपद्वारश्रय
सा च अभिषेकसभावत् प्रमाण-स्वरूपमुखमण्डपादिवर्णनप्रकारेण तावद्वक्तव्या
द्वारत्रय-मुखमण्डपादिवर्णनप्रकारेण तावद यावदपरिवारं सिंहासनम् ।
वक्तव्या यावत् सिंहासनं सपरिवारम् । रायपसेण इयवृत्ती न वक्तव्यानि' स्थाने ‘च वक्तव्यानि' मुद्रितमस्ति । वृत्त्यनुसारेण अलंकारसभाया: व्यवसायसभायाश्च अभिषेकसभावत् वर्णनमस्ति तेनानयोरपि सूत्रयोरपरिवारं सिंहासनं युज्यते । अत्र वृत्तौ च 'यावदपरिवारं सिंहासन' स्थाने याक्त परिवारसिंहासन' तथा 'यावत सिंहासनं सपरिवारं' इति मुद्रितमस्ति । जीवाजीवाभिगमवृत्तेः सन्दर्भ तथा प्रस्तुतसूत्रस्य वृत्तेहर्दैिन
मुद्रितपाठोऽशुद्धः प्रतीयते । तेनास्माभि: 'अपरिवारं' इति पाठः स्वीकृतः । ६. राय० सू० ३७-४०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org