SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सूरियाभो जाव पडिरुवाओ | २५८. 'तत्थ णं देवच्छंद " जिणपडिमाणं पुरतो असयं घंटाणं अट्ठसयं वंदनकलसाणं असयं भिंगाराणं एवं - आयंसाण थालाणं पाईणं सुपट्टाणं मणोगुलियाणं वायकरगाणं चित्ताणं रयणकरंडगाणं, हयकंठाणं "गयकंठाणं नरकंठाणं किन्नरकंठाणं किपुरिसकंठाणं महोरगकंठाणं गंधव्वकंठाणं, 'उसभकंठाणं पुप्फचंगेरीणं' 'मल्लचंगेरीणं चुण्णचंगेरीणं गंधचंगेरीणं वत्थचंगेरीणं आभरणचंगेरीणं सिद्धत्थचंगेरीणं लोमहत्थचंगेरीणं, पुष्फपडलगाणं * • मल्लपडल गाणं चुण्णपडलगाणं गंधपडलगाणं वत्थपडलगाणं आभरणपडलगाणं सिद्धत्थपडलगाणं° लोमहत्थपडलगाणं, सीहासणाणं छत्ताणं चमराणं, तेल्लसमुग्गाणं' 'कोट्ठसमुग्गाणं पत्तसमुग्गाणं चोयगसमुग्गाणं तगरसमुग्गाणं एलासमुग्गाणं हरियालसमुग्गाणं हिंगुलयसमुग्गाणं मणोसिलासमुग्गाणं 'अंजणसमुग्गाणं, अट्ठसयं झयाणं', अट्ठसयं धूवकडुच्छ्रयाणं संनिखित्तं चिट्ठति ॥ २५६. तस्स णं सिद्धायतणस्स उवरि अट्टमंगलगा झया छत्तातिच्छत्ता || 'वायसभा-पदं २६०. तस्स णं सिद्धायतणस्स उत्तरपुरत्थिमेणं, एत्थ णं महेगा उववायसभा पण्णत्ता जहा सभाए सुहम्माए तहेव जाव' 'उल्लोओ य" । २६१. 'तस्स ं बहुसमरमणिज्जस्स भूमिभागस्स वहुमज्झदेसभागे, एत्थ णं महेगा मणिपेढिया पण्णत्ता" -- अट्ठजोयणाइं" "आयाम विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं, सव्वमणिमई अच्छा जाव पडिरूवा । देवसयणिज्जं तहेव सयणिज्जवण्णओ" । अट्ठट्ठ मंगलगा झया छत्तातिछत्ता ॥ २६२. तीसे णं उववायसभाए उत्तरपुरत्थिमेणं, एत्थ णं महेगे हरए पण्णत्ते - एवं जोयणस्य आयामेणं, पण्णासं जोयणाई विक्खंभेणं, दस जोयणाई उन्वेहेणं तहेव " ॥ १. तासि णं (क, ख, ग, घ, च, छ) । २. सं० पा० - हयकंठाणं जाव उसभकंठाणं । ३. सं० पा० पुष्कचंगेरीणं जाव लोमहत्थचंगेरीणं । ४. सं० पा० - पुप्फपडलगाणं जाव लोमहत्थपडलगाणं ! ५. सं० पा० - तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं । ६. वृत्ती सङग्रहणीगाथाद्वयमपि दृश्यते- चंद कलसा भिंगारगा य, आयंसया य थालाय । पातीउ सुपट्टा मणगुलिका वायकरगा य ॥ १॥ चिता रयणकरंडा, हय-गय-नरकंठगा य चंगेरी । पडलग-सीहा सण - छत्त- चामरा समुग्गय-या य ॥२॥ Jain Education International १३७ ७. राय० सू० २०६-२३७; तस्याश्च सुधर्मागमेन स्वरूप वर्णन - पूर्वादिद्वारत्रयवर्णनमुखमण्डप - प्रेक्षागृहमण्डपादिवर्णनादिप्रकाररूपेण तावत् वक्तव्यं यावत् उल्लोकवर्णनम् (वृ) । ८. x ( क, ख, ग, घ, च, छ ) ६. असौ पाठो वृत्त्यनुसारी स्वीकृत: -- तस्य च बहुसमरणीय भूमिभागस्य बहुमध्यदेश भागेत्र महत्येा मणिपीठिका प्रज्ञप्ता ( वृ ) | १०. सं० पा०—अटूजोयणाई | ११. राय० सू० २४५ । १२. अत्र प्रारम्भ 'उववायसभाए णं उवरि' इति वाक्यशेष: 1 १३. राय० सू० २३३ । For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy