SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सूरियाभो १२१ 'मंदाय-मंदाय" एइयाणं वेइयाणं 'कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभियाण उदीरियाणं केरिसए सद्दे भवइ ? गोयमा ! से जहानामए सीयाए वा संदमाणीए वा रहस्स वा सच्छत्तस्स सज्झयस्स सघंटस्स सपडागस्स सतोरणवरस्स सनंदिघोसस्स सखिखिणिहेमजालपरिखित्तस्स हेमवय-चित्तविचित्त-तिणिस-कणगणिज्जुत्तदारुयायस्स' सुसंपिणद्धारकमंडलधुरागस्स" कालायससुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलणरच्छेयसारहि-सुसंपरिग्गहियस्स सरसय-वत्तीस-तोण-परिमंडियस्स सकंकडावयंसगस्स सचाव-सर-पहरण-आवरण-भरियजोहजूज्झ-सज्जस्स रायंगणसि वा रायंतेउरंसि वा, रम्मंसि वा मणिकोट्टिमतलंसि अभिक्खणं-अभिक्खणं अभिघट्टिज्जमाणस्स उराला' मणुण्णा मणोहरा' कण्णमणनिव्वुइकरा सदा सवओ समंता अभिणिस्सवंति, भवेयारूवे सिया ? णो इणठे समठे। से जहाणामए वेयालियवीणाए उत्तरमंदा-मुच्छियाए" अंके२ सुपइट्ठियाए कुसलमरनारिसुसंपग्गहियाते चंदण-सार-निम्मिय-कोण-परिघट्टियाए पुव्वरत्तावरत्तकालसमयम्मि मंदायं-मंदायं एइयाए वेइयाए [कंपियाए"] चालियाए फिदियाएं"?] घट्रियाए खोभियाए उदीरियाए ओराला मणण्णा मणहरा कण्णमण निव्वुइकरा सद्दा सव्वओ समता अभिनिस्सवंति, भवेयारूवे सिया ? णो इणठे समठे। से जहानामए किन्नराण वा किंपुरिसाण वा महोरगाण वा गंधव्वाण वा भद्दसालवणगयाण वा नंदणवणगयाणं वा 'सोमणसवणगयाणं वा५ पडगवणगयाणं वा हिमवंत-मलयमंदरगिरि-गुहासमन्नागयाणं वा एगओ" सहियाण सन्निसन्नाणं समुन्विट्ठाण" पमुइयपक्कीलियाणं गीयरइ-गंधव्वहरिसियमणाणं गज्ज पज्ज कत्थं गेयं पयवद्धं पायवद्धं १. मंदायं (क, ख, ग, घ, च, छ) । फंदियाणं' इति पाठः, तद्वत् अत्र 'कंपियाए.--- २. चालियाणं (क, ख, ग, घ, च); चलियाणं फंदियाए' इति पाठो न लभ्यते ! जीवाजीवाभिस्पन्दियाणं (छ)। .. गमे (३१२८५) एष पाठ उपलब्धोस्ति। ३. छ प्रती 'विचित्त' इति पाठोस्ति, अन्यासु च १५. ४ (क, ख, ग, घ, च)। प्रतिष 'चित्त' इति पाठः, किन्तु वृत्तौ जीवा- १६. कंदर' (क, ख, ग, घ); मंदिर (छ) । जीवाभिगमे (३।२८५) तद्वृत्ती (पत्र १६२) १७. एकयओ (क, ख, ग, घ)। च-चित्रविचित्रं-मनोहारिचित्रोपेतम् इति १८. संगहियाणं (च, छ)। व्याख्यातमस्ति। १६. सहिताणं संमुहागयाणं समुपविट्ठाणं संनिवि४. "णिज्जत्त' (क, ख, ग, घ, च) । द्वाणं (जीवा० ३।२८५)। ५. द्धाचक्क (क, ख, ग, च)। २०. अत्रादर्शषु गंधव्वरइहसियमणाणं' इति पाठो ६. ससंपग्ग (क, ख, ग, घ, च, छ) । लभ्यते । वृत्तौ नास्त्यसौ व्याख्यातः । पंडित ७. कंकडा (क, ख, ग, घ, च)। बेचरदाससम्पादिते प्रस्तुतसूत्रे पंधव्वहसियम८. भरियज्झ (क, ख, ग, घ, च, छ) । णाण' इति पाठो दृश्यते । किन्तु अर्थ विचार१. नियट्रिज्जमाणस्स उराला (छ) ! जया नषोपि सम्यक प्रतिभाति । जीवाजीवाभि१०. x (4)। गमस्य (३१२८५) सन्दर्भ असौ पाठः स्वी११. समुच्छियाए (च, छ) । कृतोस्ति । १२. अंक (क, च, छ); अंकं (ख, ग, घ)। २१. गच्छं (क, ख, ग, घ, च)। १३,१४. अस्मिन्नेव सूत्रे पूर्व 'कंपियाणं चालियाणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy