SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १२० रायपसेणइयं १६७. तेसि णं दाराणं उप्पिं वहवे किण्हचामरज्झया॥ १६८. तेसि णं दाराणं उप्पिं वहवे छत्तातिछत्ता ।। १६६. 'एवामेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवंतीति मक्खायं"। ० वणसंड-पदं १७०- सूरियाभस्स विमाणम्स चउद्दिसिं पंच जोयणसयाई अवाहाए चत्तारि वणसंडा पण्णत्ता, तं जहा-'असोगवणे, सत्तवण्णवणे चंपगवणे, चूयवणे" पुरथिमेणं असोगवणे, दाहिणेणं सत्तवण्णवणे, पच्चत्थिमेणं चंपगवणे, उत्तरेणं चूयवणे । तेणं वणसंडा साइरेगाई अद्धतेरस जोयणसयसहस्साई आयामेणं, पंच जोयणसयाई विवखंभेणं, 'पत्तेयं पत्तेयं" पागारपरिखित्ता 'किण्हा किण्होभासो" नीला नीलोभासा हरिया हरिओभासा सीया सीओभासा णिद्धा णिद्धोभासा तिव्वा तिव्वोभासा किण्हा किण्हच्छाया नीला नीलच्छाया हरिया हरियच्छाया सीया सीयच्छाया णिद्धा णिद्धच्छाया तिव्वा तिब्वच्छाया घणकडियकडच्छाया रम्मा महामेहणिकरंबभूया' वणसंडवण्णओ" । ० वणसंड-भूमिभाग-पदं । १७१. तेसि णं वणसंडाणं अंतो वहुसमरणिज्जा भूमिभागा पण्णत्ता-से जहानामए आलिंगपुक्खरेति वा जाव णाणाविह" पंचवणेहिं 'मणीहि य" तणेहि य उवसोभिया । १७२. तेसि णं गंधो फासो णायव्वो" जहक्कम ।। १७३. तेसि ण भंते ! तणाण य मणीण य पून १. राय० सू० २२ । इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्य२. राय० सू०२३। स्थापि मध्यभागः कटिरिव कटिरित्युच्यते, ३. x (व)? एवामेव मक्खायं (वृपा) । कटिस्तटमिव कटितटं घना अन्योऽन्यशाखा४. आबाहाते (क, ख, ग, घ, च, छ) । प्रशाखानुप्रवेशतो निविडा कटितटे-मध्यभागे ५. x (क, ख, ग, घ, च, छ) । छाया येषां ते तथा--मध्यभागे निविड६. पुत्रवेणं (क, ख, ग, घ, च, छ)। तरच्छाया इत्यर्थः । अस्माभिः यावत्पदसूचितः ७. जोयणसहस्साइं (च, छ) । पाठः औपपातिकादवतारितः तेन तदनुसारी एव ८. पत्तेयं (क, ख, ग, घ, च)। पाठः स्वीकृतः । द्रष्टव्यं औपपातिक (सू० ४) ६. किण्हा किण्होभासा जाव पडिमोयणा सुरम्मा सूत्रस्य पादटिप्पणम् । (व); अत्र वृत्तिकृतान्येपि केचिच्छन्दा ११. ओ० सू० ५-७ । व्याख्याताः। सं० पा०किण्होभासा ते णं १२. राय० सू० २४ । पायवा मूलमंतो। १३. णाणामणि (क) । १०. वृत्तौ यावत्पदसूचितः पाठो व्याख्यातोस्ति । १४. ४ (क, च, छ) । तत्र 'घणकडितडियच्छाया' इति पाठस्य १५. राय० सू० २४-२६ । व्याख्या उपलभ्यते--'घनकडितडियच्छाया, १६. राय० सू० ३०, ३१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003569
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Raipaseniyam Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy