________________
११५
सूरियाभो पडिरूवाओ॥ ० पगंठग-पदं
१३७. तेसि णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस-सोलस पगंठगा पण्णत्ता। ते ण पगंठगा अड्ढाइज्जाइं जोयणसयाई आयाम-विक्खंभेणं, पणवीस जोयणसयं बाहल्लेणं, सव्ववइरामया अच्छा जाव' पडिरूवा। तेसि णं पगंठगाणं उरि पत्तेयं-पत्तेयं पासायवडेंसगा पण्णत्ता। तेणं पासायवडेंसगा अड्ढाइज्जाई जोयणसयाई उड्ढं उच्चत्तेणं, पणवीस जोयणसयं विक्खंभेणं', अब्भुग्गयमूसिय-पहसिया इव, विविहमणिरयणभत्तिचित्ता वाउद्धृय विजयवेजयंतीपडाग-च्छत्ताइछत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयण" पंजरुम्मिलि यव्व मणिकणगथूभियागा वियसियसयवत्त-पोंडरीय -तिलगरयणद्धचंदचित्ता अंतो बहिं च सण्हा तवणिज्ज -वालुयापत्थडा सुहफासा सस्सिरीयरूवा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा जाव दामा॥ • तोरण-पदं
१३८. तेसि णं दाराणं उभओ पासे दिहओ णिसीहियाए ? ] सोलस-सोलस तोरणा पण्णत्ता---णाणामणिमया णाणामणिमएसु खंभेसु उवणिविट्ठसन्निविट्ठा जाव" पउमहत्थगा ॥
१३६. तेसि णं तोरणाणं पुरओ' दो दो सालभंजियाओ" पण्णत्ताओ। जहा हेट्ठा तहव" ॥
१४०. तेसि णं तोरणाणं पुरओ नागदंतगा पण्णत्ता । जहा हेट्ठा जाव" दामा ।
१४१. तेसि णं तोरणाणं पुरओ दो दो हयसंघाडा गयसंघाडा नरसंघाडा किन्नरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधवसंघाडा उसभसंघाडा सव्वरयणामया अच्छा जाव पडिरूवा" ॥ १. राय० सू० २१।
है. जावदामा उरि पगंठगाणं उझया छत्ताइच्छत्ता २. पणु (च)।
(क, ख, ग, घ, च, छ) 'दामा' इति पाठ३. अत्र 'आयाम-विक्खंभेणं' इति पाठः अपेक्षि- ग्रहणेन३३-४० सूत्रस्य चिट्ठति' पर्यन्तः तोस्ति । जीवाजीवाभिगमे (३१३०७) एत- पाठो ग्राह्यः । तल्याप्रकरणे आयाम-विक्खंभेणं' इति पाठो १०. उभयो: पार्श्वयोरेकैकनषेधिकीभावेन या द्विधा विद्यते।
नषेधिकी तस्याम्-इति वृत्त्यनुसारेण कोष्ठ४. पहासिया (छ, वृ)।
कान्तर्गतः पाठो युज्यते। ५. सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात् (वृ)। ११. राय० सू० २०-२३ । ६. 'रीया (क, ख, ग, घ)।
१२. पुरतः प्रत्येकम् (ब)। ७. अतोने आदर्शेषु णाणामणिदामालंकिया' इति १३. सालि (च छ) । पाठो लभ्यते। वृत्तौ नास्ति व्याख्यातोसो। १४. राय० सू० १३३ । जीवाजीवाभिगमवृत्तावपि (पत्र २०६) नास्ति १५. राय० सू० १३२ । व्याख्यातः । मुद्रितवृत्तौअसौ केनापि प्रक्षिप्तः। १६. राय० सू० २१ ।
जम्बूद्वीपप्रज्ञप्तेर्वृत्तित्रयेसो व्याख्यातो दृश्यते । १७. अतः परं जीवाजीवाभिगमे (३।३१८) ८. "णिज्जा (क, ख, ग, घ, च) ।
संक्षिप्तपाठ एव स्वीकृतोस्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org