________________
समोसरण-पयरणं
__ से किं तं चरित्तविणए ? चरित्तविणए पंचविहे पण्णत्ते, तं जहा-सामाइयचरित्तविणए छेदोवठ्ठावणियचरित्तविणए परिहारविसुद्धिचरित्तविणए' सुहुमसंपरायचरित्तविणए अहक्खायचरित्तविणए । से तं चरित्तविणए।
से किं तं मणविणए ? मणविणए दुविहे पण्णत्ते, तं जहा---पसत्थमणविणए अपसत्थमणविणए।
से किं तं अपसत्थमणविणए ? अपसत्थमणविणए जे य मणे सावज्जे सकिरिए सकक्कसे कडुए णिठुरे फरुसे अण्हयक रे छेयकरे भेयकरे परितावणकरे उद्दवणकरे भूओवघाइए तहप्पगारं मणो णो पहारेज्जा । से तं अपसत्थमणविणए।
से किं तं पसत्थमण विणए ? पसत्थमण विणए "जे य मणे असावज्जे अकिरिए अकक्कसे अकडए अणिटठरे अफरुसे अणण्हयकरे अछेयकरे अभयकरे अपरितावणकरे अणदवणकरे अभूओवघाइए तहप्पगारं मणो पहारेज्जा। से तं पसत्थमणविणए। से तं मणविणए।
__से कि तं वइविणए ? वइविणए दुविहे पण्णत्ते, तं जहा-पसत्थवइविणए अपसत्थवइविणए।
से किं तं अपसत्थवइविणए ? अपसत्थवइविणए जा य वई सावज्जा सकिरिया सकक्कसा कड्या पिठुरा फरुसा अण्हयकरी छेयकरी भेयकरी परितावणकरी उद्दवणकरी भूओवघाइया तहप्पगारं वई णो पहारेज्जा ! से तं अपसत्थवइविणए।
से कि तं पसत्थवइविणए ? पसत्थवइविणए जा य वई असावज्जा अकिरिया अकक्कसा अकडया अणि?रा अफरुसा अणण्हयकरी अछेयकरी अभेयकरी अपरितावणकरी अणुद्दवणकरी अभूओवघाइया तहप्पगारं वई पहारेज्जा । से तं पसत्थवइविणए । से तं वइविणए। ___ से कि तं कायविणए ? कायविणए दुविहे पण्णत्ते, तं जहा--पसत्थकायविणए अपसत्थकायविणए।
से किं तं अपसत्थकायविणए ? अपसत्थकाय विणए सत्तविहे पण्णत्ते, तं जहाअणाउत्तं गमगे अणाउत्तं ठाणे अणाउत्तं निसीदणे अणाउत्तं तुयट्टणे अणाउत्तं उल्लंघणे अणाउत्तं पल्लंघणे अणाउत्तं सबिदियकायजोगजुजणया। से तं अपसत्थकायविणए।
से किं तं पसत्थकायविणए ? पसत्यकायविण ए “सत्तविहे पण्णत्ते, तं जहा-आउत्तं गमणे आउत्तं ठाणे आउतं निसीदणे आउत्तं तुयट्टणे आउत्तं उल्लंघणे आउत्तं पल्लंघणे १. परिहारविशुद्ध (क) ।
सेत्त पसत्थमणविणए । अग्ने सूत्रत्रयेपि सप्तव २. स्थानाङ्गे (७।१३१-१३४) भगवत्यां (२५॥ भेदा विद्यन्ते । ५८९-५६३) च मनोवागविनययोः प्रकारभेदो ३. सं० पा०-तं चेव पसत्थं नेयव्वं, एवं चेव लभ्यते । उदाहरणरूपेण-से कि तं पसत्थमण- वइविणओवि एएहि पएहि चेव णेयचो। विणए ? पसत्यमणविणए सत्तविहे पण्णत्ते, तं ४. सब्विदियजोगजजणया (ठाणं ७:१३६, भ० जहा –अपावए असावज्जे अकिरिए निरुव- २५१५६६) । केसे अहवकरे अच्छविकरे अभूयाभिसंकणे। ५. सं० पा०--एवं चेव पसत्यं भाणियन्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org