________________
ओवाइयं
गुत्ता गुत्ता गुत्तिदिया गुत्तबंभयारी अममा अकिंचणा' निरुवलेवा कंसपाईव मुक्कतोया, संखों इव निरंगणा', जीवो विद अप्पडिहयगई, जच्चकणगं पिव जायरूवा, आदरिसफलगा इव पागडभावा, कुम्मो इव गुत्तिदिया, पुखरपत्तं व निरुवलेवा, ग़गणमिव निरालंबणा, अणिलो इव निरालया, चंदो इव सोमलेसा, सूरो इव दित्ततेया', सागरो इव गंभीरा, विहग इव सव्वओ विप्पमुक्का, मंदरो इव अप्पकंपा, सारयसलिलं व सुद्धयिया, खगाविसाणं' व एगजाया, भारंडपक्खी' व अप्पमत्ता, कुंजरो इव सोंडीरा, वसभो इव जायत्थामा, सीहो इव दुद्धरिसा, वसुंधरा इव सव्वफासविसहा, सुहुययासणो इव तेयसा जलंता॥ अपडिबंध-विहार-पदं
२८. नत्थि ‘णं तेसिं" भगवंताणं कत्थइ पडिबंधे। [से य पडिबंधे चउविहे भवइ, तं जहा"-दब्वओ खेत्तओ कालओ भावओ। दव्वओ-सचित्ताचित्तमीसिएसु" दव्वेसु । खेत्तओ--गामे वा णयरे वा रणे वा खेत्ते वा खले वा घरे वा अंगणे वा । कालओ-समए वा आवलियाए वा २ 'आणापाणुए वा थोवे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा १. वाचनान्तरे 'अकोहे' त्यादीन्येकादशपदानि कान्तरे विशेषणानि सर्वाण्येतानीदं चाधिकम् दश्यन्ते-'अकोहा अमाणा अमाया अलोभा 'आदरिसफलगा इव पायडभावो'- इति संता पसंता उवसंता परिणिव्या अणासवा गृहीतम्, प्रतिषु विशेषणमिदं जच्चकणगं' अग्गंथा छिण्णसोया' (वृ); सूत्रकृताङ्गे- अतोनन्तरमस्ति । द्रष्टव्यं अंगसूत्ताणि भाग (२।२१६४) प्येष पाठो विद्यते ।
१: परिशिष्ट २ आलोच्यपाठ तथा वाचना२. संख (क, ग)। ३. निरंजणा (ग)।
८. तेसि णं (क, ख)। ४. तेयंसि (ख, ग)।
६. पडिबंधे भवइ (ग, व)। ५. खग्गिविसाणं (क्वचित्) ।
१०. वाचनान्तरे पुन: 'तं जहा' इत्यतः परंगमान्तं ६. भारंडपक्खी (ख, वृ)।
(सूत्र २८, २६ पर्यन्तं) यावदिदं पठ्यते-- तकृता 'कंसपाईव मुक्कतोया' इत्यादिपदानां
अंडए इ वा पोयए इ वा 'अंडजे इ वा बोंडजे व्याख्या द्वितीयाचाराङ्गस्य भावनाध्ययनान्तर्ग
इवा' इत्यत्र पाठान्तरे उग्गहिए इ वा पग्गतसङ्ग्रहगाथे अनुसृत्य कृतास्ति, तथा वाचना- हिए वा जणं दिसं इच्छंति तं णं तं णं न्तरेपि तथैव पाठो लब्धः-निरुवलेपतामेवो
दिसं विहरंति सुइभूया लघुभूया अणप्पगंथा पमानैराह-वक्ष्यमाणपदानां च भावनाध्यय
(व); सूत्रकृताने (२।२।६६) प्येतादृश: नाद्युक्ते इमे संग्रहगाथे
पाठो विद्यते--अंडए इ वा पोयए इ वा कसे संखे जीवे, गयणे वाए य सारए सलिले ।
उग्गहे इ वा पग्गहे इ वाजण्णं जण्णं दिसं पुक्खरपत्ते कुम्मे, विहगे खग्गे य भारंडे ॥१॥
इच्छंति तण्णं तण्णं दिसं अपडिबद्धा सुइभुया कुंजर वसहे सीहे, नगराया चेव सागरमखोहे । लहभूया अप्पगंथा संजमेणं तवसा अप्पाणं चंदे सूरे कणगे, वसुंधरा चेव सुहुयहुए ॥२॥ भावमाणा विहरति । उक्तगाथानुक्रमेण तानि पदानि व्याख्यास्यामः, ११. 'मीसएसु (क, ख, ग)। वाचनान्तरे इत्थमेव दृष्टत्वादिति (वृ० पृ० १२. सं० पा०-आवलियाए वा जाव अयणे । ६७); वृत्तिकृता सर्वेषां विशेषणानामन्ते पुस्त
न्तर।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only