________________
पढमं अभय (आनंदे )
७.
३६७
जइ णं भंते! समणेणं भगवया महावीरेणं जाव' संपत्तेणं सत्तमस्स श्रंगस्स उवासगदसाणं दस ग्रज्झयणा पण्णत्ता, पढमस्स णं भंते ! समणेणं भगवया महावीरेण जाव' संपते के अट्ठे पण्णत्ते ?
श्रादगाहावइ-पदं
एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वाणियगामे नाम नयरे होत्था --
वण ॥
८.
Ĉ. तस्स वाणियगामस्स नयरस्स बहिया उत्तरपुरत्थि मे दिसीभाए, एत्थ णं दूइपलासए नामं चेइए" ||
१०. तत्थ णं वाणियगामे नयरे जियसत्तू राया होत्था - वण्णो ।
११. तत्थ णं वाणियगामे नयरे प्राणंदे नामं गाहावई परिवसई - श्रड्ढे दित्ते वित्ते विच्छिण्णविउलभवण-सयणासण जाणवाहणे बहुधण जायख्व- रयए प्रायोगपोगसंपत्ते विच्छडियपउरभत्तपाणे बहुदासी दास-गो-महिस-गवेलगप्पभूए बहुजणस्स परिभूए ॥
१२ . तस्स णं आनंदस्स गाहावइस्स चत्तारि हिरण्णकोडोओ निहाणपत्ता, 'चत्तारि हिरण्णकोडोस्रो वढिपत्ताओ" चत्तारि हिरण्णकोडीग्रो पवित्थरपत्ता, चत्तारि वया दसगोसाहस्सिएणं वएणं होत्था ||
0
१३. सेणं आणंदे गाहावई वहूण राईसर - तलवर-माइंबिय कोडुंबिय इन्भ-सेट्ठिसेणावेइ-सत्यवाहाणं बहसु कज्जेसु य कारणेसु य कुडुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे, सयस्स वियणं 'कुडुवस्स मेढी पमाणं प्रहारे आलंबणं चक्खू, मेढीभूए पमाणभूए आहारभूए आलंबणभूए चक्खुभूए"" सव्वकज्जवड्ढावए" यावि होत्था ||
१,२. ना० १।१०७ ।
३. ओ० सू० १४ ।
४. चेतिते ( क ) ; चेइए होत्या (घ) 1
५. ओ० सू० १४ ।
६. सं० पा०--- अड्ढे जाव अपरिभूए ।
Jain Education International
७. X ( क ) ।
८. ईसर ( क, ख, ग ) ; ( ओ० सू० १८ ) । स० जाव सत्थवाहाणं |
६. यद्यपि सर्वास्वपि प्रतिषु मंतेसु य कुटुंबे ११. मेढीभूते सन
राईसर
पा० – राईसर
ईसराणं ( ब ) ;
य' इति पाठो लभ्यते, किंतु अर्थसंगत्या 'कुडुंबेस य मंतेषु य' इति पाठ उपयुक्तोस्ति । ज्ञाता (१११६) सूत्रे तथा रायपसेणइय ( ६७५) सूत्रेपि इत्थमेवपाठो विद्यते । ज्ञातावृतौ अर्थ संगतिरित्थं कृतास्ति-कुटुम्बेषु च स्वकीयपरकीयेषु विषयभूतेषु च मंत्रादयो निश्चयान्तास्तेषु आप्रच्छनीय: ।
१०.
कुटुंबस्स मेढीभूए (क, ग ); कुटुंबस्स मेढीभू जाव ( ख ) ।
(घ) 1
For Private & Personal Use Only
www.jainelibrary.org