________________
उवासगढसााओ
पुण्णभद्दे चेइए अहापडिरूवं प्रोग्गहें प्रोगिण्हइ, प्रोगिरिहत्ता संजमेणं तवसा अप्पाणं भावमाणे विहरई॥ तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स थेरस्स जेटे अंतेवासी अज्जजंबू नामं अणगारे कासव' गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वइररिसहणारायसंघयणे कणगपुल गनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे अोराले घोरे घोरगुणे घोरतवस्सी घोरबंभचे रवासी उच्छृढ सरीरे संखित्तविउलतेयलेर से अज्जसुहम्मस्स थेरस्स अदूरसामंते उड्ढं जाणू अहोसिरे भाणकोट्टोवगए संजमेणं तवसा अप्पाणं भावमाणे विहरइ ।। तए णं से अज्जजंबू नामं अणगारे जायसड्ढे जायसंसए जायकोऊहल्ले, उप्पण्णसड्ढे उप्पण्णसंसए उप्पण्णकोऊहल्ले, संजायसड्ढे संजायसंसए संजायकोहल्ले, समुप्पण्णसड्ढे समुप्पण्णसंसए समुप्पण्ण कोउहल्ले उठाए उढेइ, उठेत्ता जेणेव अज्जसुहम्मे थेरे लेणे व उवागत्छइ, उवागच्छित्ता अज्जसुहम्मं थेरं तिवखुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंस इ, वंदित्ता णमसित्ता णच्चासपणे णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलि उडे ० पज्जुवासमाण एवं वयासी-जइ णं भंते ! समणेण भगवया महावीरेणं जाव' संपत्तेणं छठुस्स अंगस्स नायाधम्मकहाणं अयम? पणत्ते, सत्तमस्स णं भंते ! अंगस्स उवासगदसाण समणेणं भगवया महावीरेण जाव संपत्तेण के अद्रे
पण्णत्ते? ६. एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव' संपत्तेणं सत्तमरस अंगस्स
उवासगदसाणं दस अज्झयणा पण्णत्ता, तं जहा-- संगहणी-गाहा
आणंदे कामदेवे य, गाहावतिचुलणीपिता। सुरादेवे चुल्लसयए, गाहावइकुडकोलिए ।।
सद्दालपुत्ते महासतए, नंदिणीपिया लेइयापिता'।१॥ १. व्या० वि०-विभक्तिरहितं पदम् । सुरादेवे चुल्लसतए, गाहावतिकुंडकोलिए। २. पज्जुवासइ (क)।
सद्दालपुत्ते महासतए णदिणीपिया सालेइया३. ना० १४१७।
पिता । (स्थानांग १०१११२)! स्थानांग४. सपाविउकामेणं (समावओ १२)।
सूत्रे दशमाध्ययनस्य नाम 'साले इयापिता' ५.६. ना०१११७॥
लभ्यते। अत्र एकस्यां प्रतौ 'साले इणीपिया' ७. लेतियापिया (क, ग); सालेइणीपिया (ख)। नाम उपलब्धमस्ति, किन्तु 'सालइयापिता' उवासगदसाणं दस अज्झयणा पण्णत्ता, तं नाम नोपलभ्यते। स्यादसौ वाचनाभेदः
अथवा लिपिदोषणासी विपर्ययो जातः ; इति आणंदे कामदेवे अ, गाहावतिचूलणीपिता। अनुसंधेयमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org