SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ दसमं अज्झयणं (लेइयापिता) ५३७ २८. 'एवं खलु जंबू ! समणेणं भगवया महावीरेणं सत्तमस्स अंगस्स उवासगदसाण अयमद्वे पण्णत्ते॥ परिसेसो उवासगदसाणं सत्तमस्स अंगस्स एगो सुयखंधो । दस अज्झयणा एक्कसरगा दससु चेव दिवसेसु उद्दिस्संति । तओ सुयखंधो समुद्दिस्सइ। तो सुयखंधो अणुण्णविज्जइ दोसु दिवसेसु अंग तहेव ।। ग्रन्थ-परिमाण अक्षर परिमाण-८७८१२ अनुष्टुप् श्लोक-परिमाण-२७४४ एतद् निगमनवाक्यं नोपलभ्यते, २. अतोने एता: संग्रहगाथा आदर्शषु नोपकिन्तु वृत्तौ अस्योल्लेखो विद्यते---'एवं खलु लभ्यन्ते । वृत्तौ पुस्तकालरप्राप्ते रुल्लेखोस्ति, जब! इत्यादि उपासक दयानिगमनवाक्यम- यथा-पुस्तकान्तरे संग्रहगाथा उपलभ्यन्ते ध्येयमिति। ताश्चेमाः वाणियगामे चंपा, दुवे य वाणारसीए नयरीए । पालभिया य पुरवरी, कम्पिल्लपुरं च बोद्धव्वं ॥१॥ पोलासं रायगिह, सावत्थीए पुरीए दोन्नि भवे। एए उवासगाणं, नयरा खलु होति बोद्धव्वा ॥२॥ सिवनन्द-भद्द-सामा, धन्न-बहुला पूस-अग्गिमित्ता य । रेवइ-अस्सिणि तह, फग्गुणी य भज्जाण नामाइं॥३॥ प्रोहिण्णाण-पिसाए, माया वाहि-धण-उत्तरिज्जे य । भज्जा य सुव्वया, दुव्वया निरुवसग्गया दोन्नि ।।४।। अरुणे अरुणाभे खलु, अरुणप्पह-अरुणकंत-सिटे य।। अरुणज्झए य छट्टे, भूय-वडिसे गवे कीले ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003563
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Uvasagdasao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages242
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy