________________
नवमं अज्झयणं (नंदिणीपिया)
५२६
निसम्म हट्ठतुट्ठ-चित्तमाणदिए पोइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए उट्ठाए उठेइ, उद्रुता समगं भगवं महावोरं तिक्खुत्तो पायाहिणपयाहिणं करेइ, करेता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-सद्दहामि णं भंते ! निगंथं पावयणं, पत्तियामि णं भंते ! निग्गंथं पावयणं, रोएमि णं भंते ! निग्गंथं पावयणं, अभट्रेमि णं भंते ! निगथं पावयणं । एवमेयं भंते ! तहमेयं भंते ! अक्तिहमेयं भते । असंदिद्धमेयं भंते ! इच्छिय मेयं भंते ! पडिच्छियमेयं भते ! इच्छिप-पडिच्छि प्रमेयं भंते ! से जहेयं तबभे वदह । जहा णं देवाणुप्पियाण अंतिए वहवे राईसर-तलवर-माडंबिय-कोडुविय-इभसेटि-सेणावइ-सत्थवाहप्पभिइया मुंडा भवित्ता अगा राम्रो अणगारियं पव्वइया, नो खलु अहं तहा संचाएमि मुंडे भवित्ता अगाराप्रो अणगारिय पव्वइत्तए । अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं-दुवालसविहं सावगधम्म पडिवज्जिस्सामि।
अहासुह देवाणुप्पिया ! मा पडिबंध करेहि ।। १४. तए णं से नंदिणीपिया गाहावई समणस्स भगवनो महावीरस्स अंतिए' साक्य
धम्म पडिवज्जइ ।। भगवो जणवय विहार-पदं १५. तए णं समणे भगवं महावीरे अण्णदा कदाइ सावत्थीए नयरीए कोट्ठयानो
चेइयाओ पडिणिकावमइ, पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ ।। नंदिणीपियस्स समणोवासगचरिया-पदं १६. तए णं से नंदिणीपिया समणोवासए जाए-- अभिगयजीवाजीवे जाव'
समण निरगंथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गहकंबल-पायपुंछणेणं पोसह-भेसज्जेणं पाडिहारिएण य पोढ-फलग-सेज्जा
संथारएणं पडिलाभेमाणे विहरइ । अस्सिणीए समणोवासिय-चरिया-पदं १७. तए णं सा अस्सिणी भारिया समणोवासिया जाया--अभिगयजीवाजीवा जाव'
समणे निग्गंथे फासु-सणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गहकंबल-पायपुंछणणं प्रोसह-भेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जासंथारएणं पडिलाभेमाणी विहरइ ।।
१. पू०---उवा० ११२४-५३ । २. सं० पा०–जाए जाब विहरइ ।
३. उवा० १२५५ । ४. उवा० ११५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org