SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ४८७ मुटुं अग्झयणं (कुंडकोलिए) संचाएइ तुब्भे किचि पमोक्खमाइक्खित्तए, नाममुद्दगं च उत्तरिज्जयं च पुढविसिलापट्टए ठवेइ, ठवेत्ता जामेव दिसं पाउब्भूए, तामेव दिसं° पडिगए। से नूणं कुंडकोलिया ! अढे समढे ? हंता अस्थि॥ महावीरेण कुंडकोलियस्स पसंसा-पदं २६. अज्जोति ! समणे भगवं महावीरे [बहवे ? ] समणा निग्गंथा य निगंथीयो य आमंतेत्ता एवं वयासी-जइ ताव अज्जो ! गिहिणो गिहिमज्झावसंता' अण्णउत्थिए अट्रेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्ट-पसिणवागरणे करेंति, सक्का पुणाई अज्जो ! समणेहिं निग्गथेहि दुवालसंगं गणिपिडगं अहिज्जमाणेहिं अण्णउत्थिया अद्वेहि य 'हेहि य पसि णेहि य कारणेहि य वागरणेहि य° निप्पटु-पसिणवागरणा करेत्तए। 30. तए णं [ते बहये ? ]" समणा निग्गथा य निग्गंथीओ य समणस्स भगवो महावीरस्स तह त्ति एयमट्ठ विणएणं पडिसुणेति ।। ३१. 'तए ण से कुंडकोलिए समणोवासए समण भगवं महावीरं वदइ णमंसइ, वंदित्ता णमंसित्ता पसिणाई पुच्छइ, पुच्छिता अट्ठमादियइ, अट्ठमादित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए। भगवरो जणवयविहार-पवं ३२. सामी बहिया जणवयविहारं विहरइ ।। कुडकोलियस्स धम्मजागरिया-पदं ३३. तए णं तस्स कुंडकोलियरस समणोवासयस्स बहूहि' 'सोल-व्वय-गुण-वेरमण पच्चक्खाण-पोसहोववासेहिं अप्पाणं° भावेमाणस्स चोद्दस संवच्छ राई १. हंता अस्थि अस्य पाठस्यानन्तरमेतावान् पाठः इति पाठस्यानन्तरं-'अज्जोति ! समणे अलभ्यते, यथा-तं धन्ने सि णं तुमं जहा भगवं महावीरे' इति सूत्रमस्ति (सू० २।४६) कामदेवो तहा पससिओ (क); अत्रापि इत्यमेव युज्यते। तं धन्नेसि णं तुम जहा कामदेवो (ख, घ); २. महावीरे बहवे (२०४६) । तं धन्ने सि णं तुम जहा कामदेवो जाव ३. गिहिमके वसंता (क, ग); वसंता णं पडिगता (ग); असो अत्र अप्रासंगिकः (ख, वृ)। प्रतीयते। कामदेवाध्ययने 'तं धन्नेसि णं तुम' ४. सं० पा०-अद्वेहि य जाव निप्पट्ट । इत्यादि वाक्यानि देवो ब्रवीति (सू० २०४०)। ५. ते बहवे समणा (२०४७) । अत्र च भगवतो महावीरस्य संवादप्रसंगे असो ६. २।४८ सूत्रस्य क्रमः अस्माद् भिन्नोस्ति । पाठोस्ति, किन्तु कामदेवाऽध्ययने 'हंता अस्थि' ७. सं० पा०-वहिं जाव भावमाणस्स । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003563
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Uvasagdasao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages242
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy