________________
४६४
उवासगदसाओ
अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था -- अहो णं इमे पुरिसे प्रणारिए प्रणारियबुद्धी अणारियाई पावाई कम्माई समाचरति, जे गं ममं जेट्ठ पुत्तं सा गिहाओ नीणेइ, नीणेत्ता मम अग्गो घाएइ, घाएत्ता पंच मंससोल्ले करेइ, करेत्ता ग्रादाणभरियंसि कडाहयंसि ग्रहेइ, ग्रहेत्ता ममं गायं मंसेण य सोणिएणय आइंचइ, जे गं ममं मज्झिमं पुत्तं साओ गिहाम्रो नीणेइ, नीणेत्ता मम अग्गो घाएइ, घारत्ता पंच मंससोल्ले करेइ, करेत्ता आदाणभरियंसि कासि अहेर, अहेत्ता ममं गायं मंसेण य सोणिएण य आइंचइ, जेणं ममं कणीयसंत्तं साम्रो गिहाओ नीणेइ, नीणेत्ता मम अघाएइ, घाएत्ता पंच मंससोल्ले करेइ, करेत्ता श्रादाणभरियंसि कासि हेइ, अत्ता ममं गायं मंसेण य सोणिएण य श्राइचइ, जे वि य इमे सोलस रोगायंका, ते विय इच्छइ मम सरीरंसि पक्खिवित्तए, तं सेयं खलु ममं एवं पुरिसं गिहित्तए त्ति कट्टु उद्धाविए से वि य श्रागासे उप्पइए, मए वि य खंभे ग्रासाइए, महया मया सद्देणं कोलाहले कए ||
पायच्छित्त-पदं
४५. तए णं सा धन्ना भारिया सुरादेवं समणोवासयं एवं वयासी -- तो खलु केइ पुरिसे तव पुत्तं सा गिहाम्रो नीणेइ, नीर्णत्ता तव अग्गश्रो घाएइ, नो खलु केइ पुरिसे तव मज्झिमं पुत्तं साम्रो गिहाम्रो नीणेइ, नीणेत्ता तव ग्रग्गओ घाइ, नो खलु केइ पुरिसे तव कणीयसं पुत्त साम्रो गिहाम्रो नीणेइ, नीणेत्ता तव श्रग्गयो घाएइ, नो खलु देवाणुप्पिया ! तुब्भ' के वि पुरिसे सरीरंसि जमगसमगं सोलस रोगाय के पक्खिवइ, एस णं के वि पुरिसे तुब्भं उवसगं करेइ', एस णं तु मे विदरिसणे दिट्ठे । तं गं तुमं इयाणि भग्गवए भग्गनियमे भगोसहे विहरसि । तं गं तुमं पिया ! एयस्स ठाणस्स श्रालोएहि पडिक्कमाहि निवाहि गरिहाहि विट्टाहि विसोहेहि प्रकरणयाए अट्ठाहि श्रहारिहं पायच्छित्तं तवोकम्मं पडिवज्जाहि ॥
४६. तए णं से सुरादेवे समणोवासए धन्नाए भारियाए तह त्ति एयमट्ठ विणएणं पडिसुणेइ, पडिसुणेत्ता तस्स ठाणस्स आलोएइ पडिक्कमइ निंदइ गरिहइ fass विसोहेइ प्रकरणयाए अब्भुट्ठेइ ग्रहारिहं पायच्छितं तवोकम्मं पडिवज्जइ ॥
१. यद्यपि 'तुभे, तुब्भ' इत्यादिबहुवचनान्ताः प्रयोगा व्याकरणे यन्ते, तथापि प्रस्तुतागमे एकवचनान्ता अपि प्रयुक्ताः सन्ति । महाशतकाध्ययने २७ सूत्रे 'तुब्भं तुमं, विहरसि' एते प्रयोगाः एकस्मिन्नेव प्रसङ्ग प्राप्ताः सन्ति ।
Jain Education International
२. सरीरगंसि ( क ) ।
३. सं० पा० – करेइ | सेसं जहा चुलणीपियस्स तहा भद्दा भणइ । एवं सेस जहा चुलणीपियस्स निरवसेसं जाव सोहम्मे ।
For Private & Personal Use Only
www.jainelibrary.org