________________
तइयं अज्झणं (चुणीपिता)
४५१
भंजेसि, तो जाव तुमं दु-वसट्टे का चेक जोवियाओ क्रोविज्जसि ।।
Jain Education International
तणं तेणं पुरिसेणं दोच्चं पि तच्चं पि ममं एवं वुत्तस्स समाणस्स इमेयारूत्रे ग्रज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - ग्रहो णं इमे पुरिसे प्रणारिए' प्रणारियबुद्धी प्रणारियाई पाबाई कम्माई समाचरति, जे गं ममं जेट्टं पुत्तं सा गिहाम्रो नीणेह, नीणेत्ता मम अग्गो घाएइ, घाएत्ता तमससोल्ले करेइ, करेत्ता श्रादाणभरियंसि कडाहयंसि श्रई, अहेता ममं गायं मंगेण य सोणिएण य आइंचइ, जेणं ममं मज्झिम पुत्तं साम्रो गिहाम्रो नीणेइ, नीणेत्ता मम अग्गो घाएइ, घाएता तम्रो मंससोल्ले करेइ, करेत्ता श्रदा भरियंसि कडाहयंसि ग्रहेइ, श्रहेत्ता ममं गायं मंसेण य सोणिएण य आइंचइ, जे गं ममं कणीयसं पुत्तं साम्रो गिहाओ नीणेइ, नीणेत्ता मम अग्गो घाएइ, घाता तो मंससोल्ले करेइ, करेत्ता श्रादागभरियंसि कडाहसि
हे ग्रहेत्ता ममं गायं संसेण य सोणिएग य श्रइंच, तुब्भे वि य णं इच्छइ साम्रो गिहाम्रो नीणेत्ता मम अग्गग्रो घाएत्तए, तं सेयं खलु ममं एवं पुरिमं गति तिकट्टु उद्धाविए । सेविय श्रागासे उप्पइए मए विय खंभे आसाइए, महया मया सद्देणं कोलाहले कए ||
पायच्छित-पदं
४५. तए णं सा भद्दा सत्थवाही चुलणीपियं समणोवासयं एवं वयासी - तो खलु केइ पुरिले तव' 'जेट्ठपुत्तं साम्रो गिहाम्रो नीणेइ, नीणेत्ता तव अग्गो घाएइ, नो खलु केइ पुरिये तव मज्झिमं पुत्तं साओ गिहाओ नीइ, नीणेता तव श्रग्गयो घाएइ, नो खलु केइ पुरिसे तव कणीयसं पुत्तं साम्रो गिहाओ नीणेइ, नीणेत्ता as are ares, एस णं केइ पुरिसे तव उवसग्गं करेड, एस गं तुमे विदरिणे दिले । तं गं तुमं इयाणि भग्गवए भग्गनियमे भग्गपोसहे विहरसि । 'तं ण" तुमं पुत्ता ! एयस्स ठाणस्स ग्रालोएहि' 'पडिक्कमाहि निंदाहि गरिहाहि विउट्टाहि विसोहेहि प्रकरणयाए अभुद्वाहि ग्रहारिहं पायच्छित्तं तवोकम्मं पडिवज्जाहि ॥
४६. तए णं से चुलणीपिता समणोवासए अम्माए' भद्दाए सत्यवाहीए तह त्ति एमट्ठे विणणं पडणेइ, पडिसुणेत्ता तस्स ठाणस्स श्रालोएइ' 'पडिक्कमइ
१. सं० पा० - प्रणारिए जाव समाचरति 1
२. सं० पा०-- गिहाओ तहेव जाव कणीयसं
जाव आइचर |
३. सं० पा० तव जाव कणीयसं । ४. विइरिस (ग) 1
ु
५. तणं (क); तेणं (घ) 1
६. सं० पा० - आलोएहि जाव पडिवज्जाहि । ७. अम्मगाते ( ग, घ ) 1
८. सं० पा० - आलोएइ जाव पडिवज्जइ ।
For Private & Personal Use Only
www.jainelibrary.org