________________
पढमं अज्झयण (उक्खित्तणाए)
तं इच्छामि णं अम्मयाओ! तुब्भेहि अन्भणुग्णाए समाणे समणस्स भगवयो'
'महावीरस्स अंतिए मुंडे भवित्ता णं अगाराप्रो अणगारियं° पव्वइत्तए । मेहस्स एगदिवस रज्ज-पदं ११४. तए णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाएंति बहुहिं विसयाणलोमाहि
य विसयपडिकूलाहि य प्राघवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य ाघवित्तए वा पाणवित्तए वा सण्णवित्तए वा विण्णवित्तए वा ताहे अकामकाइं चेव मेहं कुमार एवं वयासी-इच्छामो ताव जाया ! एगदिवसमवि
ते रायसिरिं पासित्तए॥ ११५. तए णं से मेहे कुमारे अम्मापियरमणुवत्तमाणे तुसिणीए संचिट्ठइ ।। ११६. तए णं से सेणिार राया कोडवियपुरिसे सद्दावेइ, सद्दावेत्ता एवं तयासी
खिप्पामेव भो देवाणुप्पिया ! मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं
रायाभिसेयं उवट्ठवेह ।। ११७. तए णं ते कोडवियपुरिसा' मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं
रायाभिसेयं ° उवट्ठति ॥ ११८. तए णं से सेणिए राया बहूहिं गणनायगेहि य जाव' संधिवालेहि य सद्धि
संपरिवुडे मेहं कुमारं अट्ठसएणं सोवणियाणं कलसाणं एवं-रुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवण्णरुप्पमयाणं कलसाणं, सुवण्णमणिमयाणं कलसाणं रुप्पमणिमयाण कलसाणं सुवण्णमप्पमणिमयाणं कलसाणं, भोमेज्जाणं कलसाणं सब्बोदएहिं सव्वमट्टियाहिं सबपुप्फेहिं सव्वगंधेहिं सव्वमल्लेहि सम्बोसहीहि सिद्धत्थएहि य सविड्ढोए सव्वज्जुईए सव्वबलेणं जाव दंदुभिनिग्घोस-णाइयरवेणं महया-मया रायाभिसेएणं अभिसिंचइ, अभिसिचित्ता करयल परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्ट एवं क्यासी'जय-जय नंदा ! जय-जय भद्दा ! जय-जय नंदा ! भदं ते" अजियं जिणाहि, जियं पालयाहि", जियमझे वसाहि, [अजियं जिणाहि सत्तुपक्खं, जियं च पालेहि मित्तपक्खं", ] '' "इंदो इव देवाणं
१. सं० पा०-~भगवओ जाव पव्वइत्तए ! ७. ना० १०१।३३।। २. ° मणुयत्तमाणे (क)।
८. सं० पा०-करयल जाव कटू । ३. उवट्ठावेह (ख)।
६. जय-जय गंदा ! जय-जय भद्दा ! भदंते, ४. सं० पा०-कोडुंबियपुरिसा जाव ते वि (प्रो० सू०६८) । तहेव।
१०. पालेहिं (क)। ५. ना० १११२४।
११. सं० पा.-मित्तपक्खं जाव भरहो । ६. सम्वोसहिं (क, ख); सम्वोसहि (ग, घ)। १२. कोष्ठकवर्तिवाक्यद्वयं सर्वापु प्रतिषु लभ्यते,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International