________________
३८
नायाम्म कहाओ
६६. तए णं से मेहे पहाए जाव' सव्वालंकारविभूसिए चाउग्घंटं आसरहं दुरूढे समाणे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भड-चडगर-वंदपरियाल - संपरिवुडे रायगिहस्स नयरस्स मज्झमंज्भेणं निग्गच्छ, निग्गच्छिता णामेव गुणसिलए चेइए तेणामेव उवागच्छइ, उवागच्छित्ता समणस्स भगव महावीरस्स छत्ताइच्छत्तं पडागाइपडागं विज्जाहर चारणे जंभए य देवे प्रोवयमाणे उप्पयमाणे पासइ, पासिता चाउरघंटाम्रो आसरहाओ पच्चोरुहइ, पच्चरुहिता समणं भगवं महावीरं पंचविहेणं अभिगमेणं प्रभिगच्छइ । [ तं जहा - १. सचित्ताणं दव्वाणं विउसरणयाए २. अचित्ताणं दव्वाणं अविसरणयाए ३. एगसाडिय - उत्तरासंग करणेणं ४. चवखुफासे अंजलि पग्गहेणं ५. मणसो एगत्तीकरण ] । जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो ग्रायाहिण-पयाहिण करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमसित्ता समणस्स भगवश्रो महावीरस्स नच्चासन्ने नाइट्वरे सुस्सूसमाणे नमसमाणे पंजलिउडे अभिमुहे विणणं पज्जुवासइ ॥
धम्मदेसणा-पदं
१०० तर णं समणे भगवं महावीरे मेहस्स कुमारस्स तीसे य महइमहालियाए परिसाए मज्भगए विचित्तं धम्म माइक्खइ
जह जीवा बज्भंति, मुच्चंति जहा य संकिलिस्संति | धम्मका भाणियव्वा जाव' परिसा पडिगया ||
मेहस्स पध्वज्जासंकष्प-पदं
१०१. तए णं से मेहे कुमारे समणस्स भगवओो महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्टतुट्ठे समणं भगवं महावीरं तिक्खुत्तो याहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमसित्ता एवं व्यासीसहामि णं भंते! निग्गंथं पावयणं । पत्तियामि' णं भंते! निग्गंथं पावयणं । रोएमि णं भंते! निग्गंथं पावयणं ।° ग्रहभुट्ठेमि णं भंते! निग्गंथं पावयणं ।
१. ना० १।१।१ ।
२. चडगर-रह-पकर (राय० सू० ६८३) । ३. वियोसरणयाए (वृपा ) 1
४. एगल्लसडियं ( क ) 1
Jain Education International
५. एगत्तिभावेणं (क, वृपा) ।
६. असौ कोष्ठकवर्ती पाठः व्याख्यांशः प्रतीयते । ७. ओ० सू० ७१-७२
८. सं० पा० एवं पत्तियामि णं रोएमि णं ।
For Private & Personal Use Only
www.jainelibrary.org