________________
नायाधम्मकहानो अण्णं च विपुलं धण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयण-संतसार-सावएज्ज अलाहि जाव आसत्तमाओ कुलवंसानो पकामं दाउं पकामं
भोत्तुं पकामं परिभाए। ६२.
तए णं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयइ, जाव' एगमेगं पेसणकारि दलयइ, अण्णं च विउलं धण-कणग'- रयण-मणि-मोत्तियसंख-सिल-प्पवाल-रत्तरयण-संत-सार-सावएज्जं अलाहि जाव आसत्तमानो
कुलवंसानो पकामं दाउं पकामं भोत्तुं पकामं ° परिभाएउं दलयइ ॥ ६३. तए णं से मेहे कुमारे उपि पासायवरगए फुट्टमार्णेहि मुइंगमत्थएहि वरतरुणि
संपउत्तेहिं बत्तीस इबद्धएहि नाडएहिं 'उवगिज्जमाणे-उवगिज्जमाणे" उवलालिज्जमाणे-उवलालिज्जमाणे इ8] ' सद्द-फरिस-रस-रूव-गंधे विउले माणुस्सए
कामभोगे पच्चणुभवमाणे विहरइ ॥ महावीरसमवसरण-पदं १४. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुव्वाणव्यि चरमाणे गामाण
गामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नयरे गुणसिलए चेइए 'तेणामेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं प्रोग्गहं योगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे° विहरइ ।।
१०. लासिय-लउसिय-दमिणी, सीहलि तह आरबी पूलिंदीय।
पक्रणि-बहलि-मुरुडी, सबरीओ पारसीओ य॥ ११. छत्तधरा चेडीओ, चामरधर-तालयंटयधरीओ।
सकरोडियाधरीओ, खीराई पच धाईओ।। १२. अटुंगमद्दियाओ, उममद्दिग-हविग-मंडियानो य।
वण्णय-चुण्णय-पीसिय-कीलाकारी य दवगारी॥ १३. उत्थावियाओ तह णाडइल्ल-कोडंबिणी-महाणसिणी।
भंडारी अब्भ (ज्म) धारिणि, पूप्फरि पाणियघरी य ।। १४. बलिकारिय सेज्जाकारियाओ अन्भतरीओ बाहरिया।
पडिहारी मालारी, पेसणकारीओ अट्ठ ।।
भगवती (११।१५६) सूत्रे क्वचित् केचित् पाठभेदा अपि लभ्यते। १. भाएउ (ख, ग)।
५. उवणच्चिज्जमाणे उवगाइज्जमाणे (राय. २. ना० १११११ ।
सू० ७१०)। ३. सं० पा.-.-धण-कणग जाव परिभाए। ६. एतत् पदं रायपसेणइय (७१०) सूत्रे ४. °वद्धेहि (क); बत्तीसनिबद्धेहिं (ग)। विद्यते, अत्रापि युज्यते ।
७. सं० पा०-चेइए जाव विहरइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org