________________
२५
पढम अज्झयणं (उदिखत्तणाए)
सोहम्मकप्पवासी देवे महिड्ढीए' ज णं तुमं पोसहसालाए अट्ठमभत्तं पगिण्हित्ता णं ममं मणसोकरेमाणे-मणसीकरेमाणे चिट्ठसि, तं एस णं देवाणुप्पिया! अहं इहं हन्धमागए । संदिसाहिणं देवाणुप्पिया! किं करेमि ? कि दलयामि ?
कि पयच्छामि ? किं वा ते हियइच्छियं ? ५८. तए णं से अभए कुमारे तं पुव्वसंगइयं देवं अंतलिक्खपडिवण्णं पासित्ता हट्ठ तुट्टे
पोसहं पारेइ, पारेत्ता करयल 'परिग्गहियं सिरसावत्तं मत्थए° अंजलि कटु एवं वयासी--एवं खलु देवाणुप्पिया ! मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालदोहले पाउन्भूए-धन्नानो णं तारो अम्मयानो तहेव पुव्वगमेणं जाव' वेभारगिरिकडग-पायमूलं सव्वनो समंता आहिंडमाणीओ
आहिंडमाणीनो दोहलं विणिति । तं जइ णं अहमवि मेहेसु अब्भुग्गएसु जाव' दोहलं विणेज्जामि-तुं णं तुम देवाणुप्पिया ! मम चुल्लमाउयाए धारिणीए
देवीए अयमेयारूवं अकालदोहलं विणेहि ॥ देवस्स अकालमेह विउव्वण-पदं । ५६. तए णं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हट्टतुट्टे अभयं कुमारं एवं
वयासीतुमं णं देवाणुप्पिया ! सुनिव्वुय-वीसत्थे अच्छाहि । अहं णं तव' चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालदोहल" विणेमि ति कटु अभयस्स कुमारस्स अंतियानो पडिनिक्खमइ, पडिनिक्खमित्ता उत्तरपुरस्थिमे णं वेभारपव्वए वेउब्वियसमुग्धाएणं समोहण्णइ, समोहणित्ता संखेज्जाइं जोयणाई दंडं निसिरइ जाव" दोच्चपि वे उब्वियसमुग्घाएणं समोहण्णइ, समोहणित्ता खिप्पामेव सगज्जियं सविज्जुयं सफुसियं पंचवण्णमेहनिणाअोवसोयिं दिव्वं पाउससिरि विउव्वइ, विउब्वित्ता जेणामेव अभए कुमारे तेणामेव उवागच्छइ, उवागच्छित्ता
रायगिहे नयरे पोसहसाला अभयकुमारे ४, दलामि (ख, ग, घ)। तेणामेव उवागच्छइ, उवागच्छित्ता अंत- ५. हियं (ग)। लिखपडिवन्ने दसवण्णाइं सखिखिणियाइं ६. सं० पा०-करयल अंजलि । पवर वत्थाई परिहिए"।
७,८. ना० १११२३३ । वृत्तिकारेण द्वितीयगमविषये एका सूचनापि ६. अस्थाहि (ग, घ)। दत्तास्ति-अयं द्वितीयो गमो जीवाभिगम- १०. जावदोहलं (क) ।
सूत्रवृत्त्युनुसारेण लिखित: (व)। ११. निसरति (ख, ग, घ)। १. महड्ढिए (ख, घ); पू०---ना० १११।५३ । १२. ना० १११।५६ । २. संगिम्हित्ता (क, ख, ग)।
१३. जेणेव (ख, ग, घ)। ३. संदिसहा (क); संदिसह (घ)!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org