________________
२४
नायाधम्मक हाओ
समोहण', समोहणित्ता संखेज्जा जोयणाई दंड निसिरइ, तं जहा - रयणाण वइराणं' वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुलगाणं सोगंधियाणं जोईरसाणं अंकाणं गंजणाणं रययाणं जायरूवार्ण अंजणपुलगाणं फलिहाणं रिट्ठाणं ग्रहावायरे पोग्गले परिसाडेइ, परिसाडेत्ता ग्रहासुहुमे पोगले परिगण्इ, परिगिहित्ता अभयकुमारमणुकंपमाणे देवे 'पुव्वभवजणिय- नेह-पीइवहुमाणजायसोगे तो विमाणवरपुंडरीयाम्रो रयणुत्तमाओ 'धरणियल-गमणतुरिय-संजणिय-गमणपयारो" "वाघुण्णिय विमल कणग-पय रंग- वडिसगमउडुक्कsistaदंसणिज्जो मणि-कण रणपहकर परिमंडिय-भत्तिचित्त-विणिउत्तग- मणुगुणजणिय हरिसो पिखोलमाणवरललियकुंडलुज्ज लिय-वयणगुणजणियसोम्मरुवो" उदियो विव कोमुदीनिसाए सणिच्छरंगारकुज्ज लियमज्झभागत्यो नयणानंदो सरयचंदो दिव्वोसहिपज्जलुज्जलियदंसणाभिरामो उदुलच्छिस मत्तजायसोही पट्टगंधुद्धयाभिरामो मेरू विव नगवरो विगुब्वियविचित्तवेसो दीवसमुद्दाणं असंखपरिमाणनामधेज्जाणं मज्झकारेणं वीइवयमाणो उज्जोयंतो ' पभाए विमलाए जीवलोयं रायगिहं पुरवरं च अभयस्स पासं प्रोवयइ दिव्वख्वधारी ।
५७. तए णं से देवे अंतलिक्खपडिवण्णे दसद्धवण्णाई सखिखिणियाइं पवर वत्थाई परिहिए अभयं कुमारं एवं वयासी -- ग्रहं णं देवाणुप्पिया ! पुब्वसंग इए
१. समोहति ( क, ख, घ) ।
२. दंड उड्ढं (ग) 1
३. वयराणं ( ग, घ ) ।
४. रयणाणं ( ग, घ ) इत्यपपाठ: । ५. वाचनान्तरे -- पूर्वभवजनितस्नेहप्रीति बहुमानजनितशोभः (वृ) |
६. वाचनान्तरे - धरणीतलगमन संजनितमनः प्रचारः ( वृ) |
७. ० सोमवो (ख, घ); वाचनान्तरे पुनरेवं विशेषणत्रयं दृश्यते-- वाघुन्निय- विमलकणगपयरग-वडेंसगप कंपमाण चललोल - ललियपरिलंबमाण- नर-मगर - तुरंग मुहसय-विणिग्गश्रोणि- पवरमोत्तियविरायमाणमउडुक्कSrastaदरिसणिज्जो अणेगमणिकणगरयणपहकरपरिमंडिय-भाग भत्तिचित्त-विणिउत्तगमगुणजय - पेखोलमाणवरल लियकुंडलुज्ज
Jain Education International
लियमहियआभरणज णियसोभे गयजलमलविमलदंसणविरायमाणख्वे (वृ) । ८. उज्जीवेंतो ( क ग ) ।
गमः
६. 'परिहिए' इतिपाठानन्तरं आदर्शेषु एक्की ताव एसो गमो । अन्नो वि गमो ' इत्युल्लेखोस्ति । तदनन्तरं द्वितीयोः गमः साक्षाल्लिखितोस्ति, तेनादर्शेषु गमद्वयस्य सम्मिश्रणं जातम् । वृत्तावपि श्रस्य सूचना लभ्यते, यथा - एकस्तावदेष पाठोन्यो पि द्वितीयो गमो वाचनाविशेषः पुस्तकान्तरेषु दृश्यते । अस्योल्लेखस्यानुसारेण द्वितीयगमस्य पाठः इत्थं भवति - " तएवं से देवे ताए उक्किट्ठाए तुरियाए चलाए aste सीहाए उद्धयाए जयणाए या ए दिव्वाए देवगईए जेणामेव जंबुद्दीवे दीवे भारहे वासे जेणामेव दाहिणड्ढभरहे
For Private & Personal Use Only
www.jainelibrary.org