________________
पढमं अज्झणं (उत्तिणाए )
८.
सुम्मस्स थेरस्स नच्चासण्णे नातिदूरे सुस्सुसमाणे नमसमाणे अभिमुहे पंजलिउडे विणणं पज्जुवासमाणे एवं क्यासी' - जइ' णं भंते ! समणेणं भगवया महावीरेण 'आइगरेणं तित्थगरेणं सहसंबुद्धेणं' लोगनाहेणं लोगपईवेणं लोगपज्जोयगरेणं अभयदपणं सरणदएणं चक्खुदएणं मग्गदएणं धम्मदएणं धम्मदेसणं धम्मनायगेणं' धम्मवरचाउरंतचक्कवट्टिणा अप्पडियवरनाणदंसणधरेणं जिणेणं जाणवणं' बुद्धेणं बोहणं मुत्तेणं मोयगेणं तिष्णेणं तारएणं सित्रमयल मरुयमणंत मक्खयमव्वाबाहमपुणरावत्तयं" सासयं ठाणमुवगणं' [ सिद्धिगइनामधेज्जं ठाणं संपत्तेणं ? ] पंचमस्स श्रंगस्य प्रयमट्टे पण्णत्ते, छट्टुस्स णं 'भंते ! अंगस्स" नायाधम्मकहाणं के अट्ठे पण्णत्ते ? जंबु त्ति ग्रज्ज हम्मे थेरे ग्रज्जजवूनामं अणगारं एवं वयासी एवं खलु जंबू ! समणेण भगवया महावीरेणं जाव" संपत्तेणं छट्ठस्स अंगस्स दो सुक्खंधा पण्णत्ता, तं जहा - नाराणि य धम्मकहाओ य ॥
ε.
जइ णं भंते ! सुमणं भगवया महावीरेणं जाव" संपत्तेणं छटुस्स अंगस्स दो सुयक्खधा पण्णत्ता, तं जहा नायाणि य धम्मकहाओ य । पढमस्स णं भंते ! सुक्खंचस्स समणेण भगवया महावीरेणं जाव* संपत्तेणं नायाणं कइ श्रज्भयणा पण्णत्ता ?
३
१०. एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव" संपत्तेणं नायाणं एगूणवीसं अभयणा पण्णत्ता, तं जहा -
१. वदासी (ग, बृ) ।
२. जति ( ख, ग )
३. सइ ० ( ख ) सयं ० (घ) ।
४. X (ख, घ) ।
५. वट्टी (ख, ग, घ ) । अत्र प्रकरणसंगत्या तृतीयान्तं पदं युज्यते । समवायांगे ( सू० २) इयमेव विद्यते । क्वचित् प्रयुक्तासु प्रस्तुतसूत्रस्य प्रतिष्वपि तृतीयान्तं पदं प्राप्यते । तेन तदेव मूले स्वीकृतम् । ६. जावएणं (ख, घ) 1
७. मरुतवत्तियं (ख, घ ); ० मरुत ० ( ग ) । ८. अत्र चिन्हांकितपाठः श्रपपातिकादिसूत्रेभ्यो भिन्नो वर्तते । एन० वी० वैद्य संपादित - 'तायाम्म कहाओ' विशेषणानि
पाठे
Jain Education International
अधिकानि लभ्यन्ते, किन्तु अस्माकं पाठशोधार्थं प्रयुक्तासु प्रतिषु तानि न सन्ति । द्रष्टव्यं -- औपपातिकसूत्रस्य तृतीयं परिशिष्टम् ।
६. अष्टमे सूत्रे जाव संपत्तेन' संक्षिप्त-पाठो लभ्यते । अत्र च 'सासयं ठाणमुवगएणं' इति पाठोस्ति । अस्य अग्रिमपाठेन संगतिर्नास्ति श्रपपातिक (२१) सूत्रे 'सिद्धिगइणामधेज्जं ठाणं संपत्ताणं' इति पाठो विद्यते । प्रापि तथैव युज्यते । १०. अंगस्स विवाहपण्णत्तीए (घ ) । ११. अंगस्स भंते । (ख, घ) | १२,१३, १४, १५. ना० १।११७ |
For Private & Personal Use Only
www.jainelibrary.org