________________
नाघाघम्मकहाओ 'जेणेव चंपा नयरी', जेणेव पुण्णभद्दे चेतिए'' तेणामेव उवागच्छइ, उवागच्छित्ता प्रहापडिरूवं प्रोग्गहं प्रोगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे
विहरति ।। ५. 'तए णं चंपाए नयरीए परिसा निग्गया"। धम्मो कहियो । परिसा जामेव
दिसि पाउन्भूया, तामेव दिसि पडिगया । ६. तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अणगारस्स जेटे अंतेवासी अज्जजंबू
नाम अणगारे कासव गोतेणं सत्तुस्सेहे' 'समचउरंस-संठाण-संठिए वइररिसहणाराय-संघयणे कणग-पुलग-निघस-पम्ह-गोरे उग्गतवे दित्ततवे तत्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्त-विउलतेयलेस्से ° अज्जसुहम्मस्स थेरस्स अदूरसामंते उड्ढेजाणू अहोसिरे झाणकोट्ठो
वगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ ७. तए णं से अज्जजंबूनामे अणगारे जायसड्ढे जायसंसए" जायकोउहल्ले 'संजायसड्ढे संजायसंसए संजायकोउहल्ले उप्पण्णसड्ढे उप्पण्णसंसए उप्पण्णकोउहल्ले" समुप्पण्णसड्ढे समुप्पण्णसंसए समुप्पण्णकोउहल्ले उठाए उढेइ, उद्वेत्ता जेणामेव अज्जसुहम्मे थेरे, तेणामेव उवागच्छइ,उवागच्छित्ता 'अज्जसुहम्मे थेरे तिवखुत्तो 'प्रायाहिण-पयाहिणं'' करेइ, करेत्ता बंदइ नमसइ, वंदित्ता नमसित्ता अज्ज
१. नगरी (ग)।
६. सं० पा० --सत्तुस्सेहे जाव अज्जसुहम्मस्स । २. क्वचिद् 'राजगहे गुणसिलके' इति दृश्यते ७. ° संसते (ख, ग)। स चापपाठ इति मन्यते (वृ)।
५. औपपातिक (८३) सूत्रे क्रमभेदोविद्यते, ३. तेणं कालेणं (ख); तेणं (घ)।
यथा--जायसड़डे उप्पण्णसड्ढे • संजाय. ४. निग्गया। कोणितो निग्गतो (ग); निग्गया। सड्ढे ° समुप्पण्ण सड्ढे ।
कोणिओ निग्गओ (घ)। वृत्ती-परिषत्- ६. ° कोऊहल्ले (ख)। कणिकराजादिको लोको निर्गता-नि:सता- १०. अज्जसुहम्म थेरं (वृपा)। औपपातिक एवं व्याख्यातमस्ति । अनेन परिसा (८३) सूत्रे तथा रायपसेणइय (१०) निग्गया' इत्येव मूलपाठः संभाव्यते । सूत्रपि एतत्सदृशप्रकरणे 'समणं भगवं 'कोणिओ निग्गओ' इति व्याख्यांशो मूल- महावीर' इति द्वितीयान्तपदं लभ्यते। पाठत्वेन परिवर्तितोभूत् । उपास कदशासु अत्र सप्तम्यन्तपदं लभ्यते। वृत्तिकृता (१।१६) राजनिर्गमस्य स्वतंत्र सूत्रमपि एतदेव प्रमाणीकृतम्—'अज्जसुहम्मे थेरे'
इत्यत्र षष्ठ्यर्थे सप्तमी (वृ) । ५. विभक्तिरहितं पदम् ! काश्यपो गोत्रेण इति ११. प्राताहिणपदाहिणं (ग), आयाहिणं (घ)।
वृत्तिः ।
दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org