________________
बीओ सुयक्खंधो
पढमो वग्गो पढमं अज्झयणं
काली उक्खेव-पदं
१. तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था--वण्णगो।। २. तस्स णं रायगिहस्स नय रस्स वहिया उत्तरपुरस्थिमे दिसीभाए, एत्थ' णं गुण
सिलए नामं चेइए होत्था–वण्णसो'। ३. तेणं कालेणं तेणं समएणं समणस्स भगवनो महावीरस्स अंतेवासी अज्जसुहम्मा
नाम थेरा भगवंतो जाइसंपण्णा कुलसंपण्णा जाव चोइसपुव्वी च उनाणोवगया पंचहि अणगारसएहिं सद्धि संपरिवडा पुव्वाणवि चरमाणा गामाणगामं दुइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे नयरे जेणेव गुणसिलए चेइए' तेणेव उवागच्छति, उवागच्छित्ता अहापडिरूवं प्रोग्गहं योगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरति । परिसा निग्गया ! धम्मो कहिओ। परिसा जामेव दिसि पाउन्भूया, तामेव दिसि पडिगया ।। तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अणगा रस्स [जे? ? ] अंतेवासी अज्जजंबू नाम अणगारे जाव' 'प्रज्जसुहमस्स थेरस्स नच्चासण्णे नाइदूरे
१. ओ० सू०१। २. तत्थ (ख, ग)। ३. ओ० सू० २-१३ ॥ ४. ना० १२११४।
५. सं० पा०-चेइए जाव संजमेण । ६. सं० पा०—अणगारे जाव पज्जुवासमाणे । ७. ना० १११६६,७ ।
३६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org