________________
एगणवीसइमं अज्झयणं (पुंडरीए)
कामभोगेहि नो सज्जइ नो रज्जइ' 'नो गिज्झइ नो मुज्झइ नो अज्झोवज्झइ नो विप्पडिघायमावज्जई, से णं इहभवे चेव बहूर्ण समणाणं बहूणं समणीणं वहूणं सावगाणं बहूणं सावियाण य अच्चणिज्जे वंदणिज्जे [नमंसणिज्जे ?] पूर्याणज्जे सक्कारणिज्जे सम्माणिज्जे कल्लाणं मंगलं देवयं चेइयं [विणएणं ? ] पज्जुवासणिज्जे' भवइ, परलोए वि य णं नो आगच्छइ बहूणि दंडणाणि य मुंडणाणि य तज्जणाणि य तालणाणि य जाव चाउरंत संसारकंतारं वीईवइस्सइ-जहा व से पुंडरीए
अणगारे । निक्खेव-पदं ४८. एवं खलु जंबू ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धेणं
जाब सिद्धिगइनामधेज्जं ठाणं संपत्तेणं एगूणवीसइमस्स नायज्झयणस्स अयम?
पण्णत्ते ।। वृत्तिकृता समुद्धता निगमनगाथा
वाससहस्सपि जइ, काऊणं संजमं सुविउलंपि । मंते किलिदभावो, न विसज्ड कंडरीउ व्व ॥१।। अप्पेण वि कालेणं, केइ जहा गहिय-सील-सामण्णा।
साहंति नियय-कज्ज, पुंडरीय-महारिसि व्व जहा ।।२।। ४६. एवं खलु जंबू! समणेणं भगवया महावीरेणं जाव' संपत्तेणं छठुस्स अंगस्स पढमस्स सुयखंधस्स अयमढे पण्णत्ते ।
–त्ति बेमि।
परिसेसो
एयस्स" सुयखंधस्स एगूणवीसं अज्झयणाणि एक्कासरगाणि एगुणवीसाए दिवसेसु समप्पंति ।
१. सं० पा०-रज्जइ जाव नो विप्पडिघाय० । ४. ना० ११३।२४ । २. विणिग्याय °. (क)।
५. ना० १.११७। ३. 'पज्जुवासणिज्जे' इति पदानन्तरं सर्वासु ६. ना० ११.७ । प्रतिषु 'त्ति कटु' इति पाठोस्ति, किन्तु ७. तस्स णं (ख, ग)। [११२।७३] सूत्रानुसारं अत्र ‘भव इ' इति ८. नायज्झयणाणि (क)। पाठो युज्यते।
६. एक्कारमाणि (ख), एक्करसगाजि (ग)।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org