________________
सोलसमं अज्झयणं (अवरकका)
३२६ इच्छंतएहिण पंर्चाह पंडवेहि पउमना भे हय-महिय- पवरवीर-घाइय-विवडिय
चिध-धय-पडागे किच्छोवगयपाणे दिसोदिसि ° नो पडिसेहिए। २८६. तए णं गंगादेवी कण्हस्स वासुदेवस्स इमं एयारूवं अज्झत्थियं चितियं पत्थियं
मणोगयं संकप्पं० जाणित्ता थाहं वियरड ।। २८७. तए णं से कण्हे वासुदेवे मुहत्तंतरं समासासे इ, समासासेत्ता गंगं महानदि वासट्टि
'जोयणाई अद्धजोयणं च वित्थिण्णं बाहाए ° उत्तरइ,उत्तरित्ता जेणेव पंच पंडवा तेणेव उवागच्छइ, उवागच्छित्ता पंच पंडवे एवं वयासी---अहो णं तुब्भे देवाणप्पिया ! महाबलवगा, जेहिं णं तुन्भेहि गंगा महानई बाढि जोयणाई अद्धजोयणं च वित्थिण्णा वाहाहि ° उत्तिण्णा ! इच्छंतएहिं णं तुम्भेहिं पउमनाहे 'हय-महिय-पवरवीर-घाइय-विवडियचिध-धय-पडागे किच्छोवगयपाणे दिसो
दिसि नो पडिसेहिए। २८८. तए ण ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा कण्हं वासुदेवं एवं
वयासी --एवं खलु देवाणुप्पिया! अम्हे तुभेहिं विसज्जिया समाणा जेणेव गंगा महानई तेणेव उवागच्छामो, उवागच्छित्ता एगट्टियाए मगण गवेसणं करेमो, 'करेत्ता एट्टियाए गंगं महानइं उत्तरेमो, उत्तरेत्ता अण्णमण्णं एवं वयामो-- पहू णं देवाणु प्पिया ! कण्हे वासुदेवे गंगं महानई बाहाहि उत्तरित्तए, उदाहु नो पहू उत्तरित्तए ? त्ति कटु एग ट्ठियं ° 'मेमो, तुब्भे पडिबालेमाणा
चिट्ठामा ॥ कण्हेण पंडवाणं निवासण-पदं २८६. तए णं से कण्हे वासुदेवे तेसि पंचपंडवाणं एयमढे सोच्चा निसम्म आसुरुत्ते
•रुटे कुविए चंडिक्किए मिसिमिसेमाणे तिवलियं भिडि निडाले साहट्ट ° एवं क्यासी-ग्रहो णं जया मए लवणसमुदं दुवे जोयणसयसहस्सवित्थिण्णं वीईवइत्ता पउमनाभ हय-महिय-पवरवीर-घाइय-विवडियचिंध-धय-पडाग किच्छोवगयपाणं दिसोदिसि ° पडिसेहिता अवरकंका संभग्गा, दोवई साहत्थि उवणीया, तया णं तुब्भेहि मम माहप्पन विण्णायं, इयाणि जाणिस्सह त्ति कटु लोहदंडं परामुसइ, पंचण्हं पंडवाणं रहे सुसूरेइ", सुसूरेत्ता [पंच पंडवे ? ] निव्विसए प्राणवेइ । तत्थ णं रहमद्दणे नामं कोट्टे निविद्वे ।।
१. इत्यंतएहि (ख, घ); एत्थंतएहि (ग)। २. सं० पा० ---हयमहिय जाव नो पडिसेहिए। ३. सं० पा०--अज्झत्यियं जाव जाणित्ता। ४. सं० पा०–बासस्ट्रिं जाव उत्तरइ। ५. सं० पा०-बासढेि जाव उत्तिण्णा।
६. सं० पा०--पउमनाहे जाव नो पडिसेहिए। ७. सं० पा०-करेमो तं चैव जाव णमेमो। ८. सं० पा०-ग्रासुरुते जाव तिवलियं एवं । ६. सं० पा०-हयमहिय जाव पडिसेहित्ता। १०. सुमुचूरेइ (ख); सुसुसूरेइ (ग) चूरेइ (घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org