________________
सोलसमं अज्झयणं (अवरकंका)
तुमं कणं' अंगराय, सल्लं नंदिरायं एवं वयाहि -कंपिल्लपुरे नयरे समोसरह । चउत्थं दूयं एवं वयासी-गच्छह णं तुम देवाणप्पिया ! सोत्तिमइं नयरि । तत्थ णं तुम सिसुपालं दमघोससुयं पंचभाइसय-संपरिवुडं एवं वयाहि - कंपिल्लपुरे नयरे समोसरह। पंचमं दूयं एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! हत्थिसीसं नयरिं। तत्थ णं तुमं दमदंतं रायं एवं वयाहि-कंपिल्लपुरे नयरे समोसरह । छटुं दूयं एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! महुरं नयरिं । तत्थ णं तुमं धरं रायं एवं वयाहि-कंपिल्लपुरे नयरे समोसरह । सत्तमं दूयं एवं वयासी गच्छह णं तुमं देवाणुप्पिया ! रायगिहं नरिं । तत्थ णं तुम सहदेवं जरासंधसुयं एवं वयाहि-कंपिल्लपुरे नयरे समोसरह। अट्ठमं दूयं एवं वयासी गच्छह णं तुमं देवाणुप्पिया! कोडिण्णं नयरं । तत्थ णं तुमं रुप्पि भेसगसुयं एवं वयाहि-कंपिल्लपुरे नयरे समोसरह । नवमं दूयं एवं क्यासी- गच्छह ण तुमं देवाणुप्पिया ! विराटं नयरं । तत्थ गं कीयगं भाउसय-समग्गं एव वयाहि-कंपिल्लपुरे नयरे समोस रह। दसमं दूयं एवं वयासी- गच्छह णं तुम देवाणुप्पिया ! अवसेसेसु गामागरनगरेसु । तत्थ णं तुमं अणेगाइं रायसहस्साइं एवं वयाहि--कंपिल्लपुरे नयरे'
समोसरह । रायसहस्साण पत्याण-पदं १४६. तए णं ते" बहवे रायसहस्सा पत्तेयं-पत्तेयं व्हाया सण्णद्ध-बद्ध-वम्मिय
१. कण्हं (क्व)।
रेति सम्माति, सकारता सम्माणेत्ता २. शेष १३२-१३४ सूत्रवत् पूरणीयम् । पडिविसज्जेति' ख, ग, घ] । १३४ मूत्र त् ३-८. शेष १३२-१३४ सूत्रवत् पूरणीयम् । १४५ सूत्रपर्यन्तं 'क' प्रती एतावान एव पाठ: ६. शेषं १३२-१३४ सूत्रवत् पूरणीयम् । अन्ति- उपलभ्यते । गच्छह णं तुम देवाणु रायगिहं
मात समोसरह' इति पदादग्रे निम्नलिखितः नयरं । तत्थ णं तुम सहदेव रायाणं अण्णे य पाठो लभ्यते, किन्तु पूर्वक्रमानुसारेण असौ जाव बहवे जाव बद्धावेत्ता एवं वयह-एवं संक्षिप्तपाठपद्धतावेव गभितोस्ति, तेना- खलु देवाणुप्पिया। कंपिल्लपुरे जाव समो. त्रास्माभिः पाठान्तररूपेण स्वीकृतः । 'तए सरह । एवं महुराए उम्गेणं उग्गसेण वा णं से दूए तहेव निग्गच्छइ जेणेव गामागर
रायं। हथिणाउरे पंडु सपूत्तयं । वइराडए नगराई जेणे व अणेगाइं रायसहस्साई तेणेव _णगरे दुजोहणं भाइसतसमग सउणि उवागच्छइ, उवागच्छित्ता एवं क्यासी- सल्लगि च जयद्दह दोण आसत्थामं अण्णेय। कंपिल्लपुरे नयरे समोसरह । तए णं ताई दंतपूरी दंतवक्को । चंपाए पउमराया। तए अणेगाई रायसहस्साइं तस्स दूयस्स अंतिए णं से दूए तहत्ति जाव पडिसुणे इ । एयमढे सोच्चा निसम्म हट्ठा तं दूयं सक्का- १०. ते वासुदेवपामोक्खा [क, ख, ग, घ] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org