________________
सोलसमं अभयणं (अवर कंकर)
२६६
०
o
दसारा जाव' 'महासेणपामोक्खाओ छप्पन्नं बलवगसाहस्सीओ" व्हाया जाव' सव्वालंकारविभूसिया जहाविभवइडिसक्कारसमुदएणं अप्पेगइया हयगया * • एवं गयगया रह -सीया संदभाणीगया अप्पेगइया पायविहारचारेण" जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति, उवागच्छित्ता करयल' परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु कण्हं वासुदेवं जएणं विजएणं वद्धावेति ॥ १३६. तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासीविपामेव भो देवाणुप्पिया ! ग्राभिसेक्कं हत्थिरयणं पडिकप्पेह हय-गय*रह-पवरजोहकलियं चाउरंगिण सेणं सण्णा हेह, सण्णाहेत्ता एयमाणत्तियं पच्चपि । ते वि तहेव पच्चप्पिणंति ॥
१४०. तए णं से कहे वासुदेवे जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता समत्तजालाकुलाभिरामें विचित्तमणि रयणकुट्टिमतले रमणिज्जे व्हाणमंडवंसि णाणामणि- रयण भत्ति चित्तंसि ण्हाणपीढंसि सुहणिसण्णे सुहोदए हिं गंधदहिं पुप्फोदएहि सुद्धोदएहिं पुणो-पुणो कल्लाणग-पवर मज्जणविहीए मज्जिए जाव" ० अंजणगिरिकूडसन्निभं गयवई नरवई दुरूढे ॥
१४१. तए णं से कण्हे वासुदेवे समुह विजयपामोक्खेहिं दसह दसारेहिं जाव" अणंगसेणापामोक्खाहि अगाहिं गणियासाहस्सीहिं सद्धि संपरिवुडे सव्विड्डीए जाव"
दुहि - निग्घोसनाइयरवेणं वारवई नयरि मज्भंमज्भेणं निग्गच्छइ, निग्गच्छित्ता सुरट्ठाजणवयस्स मज्भंमज्झेणं जेणेव देसप्पते तेणेव उवागच्छइ, उवागच्छित्ता पंचाल जाणवयस्स मज्भंमज्झेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए ||
हस्थिणाउरे दूयपेसण-पदं
१४२. तए णं से दुवए राया दोच्चं पिद्वयं सद्दावेद, सद्दावेत्ता एवं वयासी -- गच्छह णं तुमं देवाणुप्पिया ! हत्थिणाउरं" नयरं । तत्थ णं तुमं पंडुरायं सपुत्तयं
१. ना० १।१६।१३२ ।
२. १३२ सूत्रानुसारेणाऽत्र 'सत्थवाहप्पमिइओ'
इति पाठ: संगच्छते ।
३. ना० १ १/४७
४. सं० पा० - हयगया जाव अप्पेगइया | ५. पायचारविहारेणं ( क, ख, ग ) ।
६. सं० पा०-- करयल जाव कन्हं ।
७. अभिसेक्कं (क, ख, घ) 1
Jain Education International
८. सं० पा० - हयगय जाव पच्चष्पिणंति ।
६. सं० पा०-- समत्त जालाकुलाभिरामे
जाव
अंजणगिरि० ।
१०. ओ० सू० ६३ ।
११. ना० ११५१६
१२. ना० १।११३३ ।
१३. हरिथणपुरं (ख, घ) 1
For Private & Personal Use Only
www.jainelibrary.org