SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ सोलसमं अभयणं (अवर कंकर) २६६ ० o दसारा जाव' 'महासेणपामोक्खाओ छप्पन्नं बलवगसाहस्सीओ" व्हाया जाव' सव्वालंकारविभूसिया जहाविभवइडिसक्कारसमुदएणं अप्पेगइया हयगया * • एवं गयगया रह -सीया संदभाणीगया अप्पेगइया पायविहारचारेण" जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति, उवागच्छित्ता करयल' परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु कण्हं वासुदेवं जएणं विजएणं वद्धावेति ॥ १३६. तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासीविपामेव भो देवाणुप्पिया ! ग्राभिसेक्कं हत्थिरयणं पडिकप्पेह हय-गय*रह-पवरजोहकलियं चाउरंगिण सेणं सण्णा हेह, सण्णाहेत्ता एयमाणत्तियं पच्चपि । ते वि तहेव पच्चप्पिणंति ॥ १४०. तए णं से कहे वासुदेवे जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता समत्तजालाकुलाभिरामें विचित्तमणि रयणकुट्टिमतले रमणिज्जे व्हाणमंडवंसि णाणामणि- रयण भत्ति चित्तंसि ण्हाणपीढंसि सुहणिसण्णे सुहोदए हिं गंधदहिं पुप्फोदएहि सुद्धोदएहिं पुणो-पुणो कल्लाणग-पवर मज्जणविहीए मज्जिए जाव" ० अंजणगिरिकूडसन्निभं गयवई नरवई दुरूढे ॥ १४१. तए णं से कण्हे वासुदेवे समुह विजयपामोक्खेहिं दसह दसारेहिं जाव" अणंगसेणापामोक्खाहि अगाहिं गणियासाहस्सीहिं सद्धि संपरिवुडे सव्विड्डीए जाव" दुहि - निग्घोसनाइयरवेणं वारवई नयरि मज्भंमज्भेणं निग्गच्छइ, निग्गच्छित्ता सुरट्ठाजणवयस्स मज्भंमज्झेणं जेणेव देसप्पते तेणेव उवागच्छइ, उवागच्छित्ता पंचाल जाणवयस्स मज्भंमज्झेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए || हस्थिणाउरे दूयपेसण-पदं १४२. तए णं से दुवए राया दोच्चं पिद्वयं सद्दावेद, सद्दावेत्ता एवं वयासी -- गच्छह णं तुमं देवाणुप्पिया ! हत्थिणाउरं" नयरं । तत्थ णं तुमं पंडुरायं सपुत्तयं १. ना० १।१६।१३२ । २. १३२ सूत्रानुसारेणाऽत्र 'सत्थवाहप्पमिइओ' इति पाठ: संगच्छते । ३. ना० १ १/४७ ४. सं० पा० - हयगया जाव अप्पेगइया | ५. पायचारविहारेणं ( क, ख, ग ) । ६. सं० पा०-- करयल जाव कन्हं । ७. अभिसेक्कं (क, ख, घ) 1 Jain Education International ८. सं० पा० - हयगय जाव पच्चष्पिणंति । ६. सं० पा०-- समत्त जालाकुलाभिरामे जाव अंजणगिरि० । १०. ओ० सू० ६३ । ११. ना० ११५१६ १२. ना० १।११३३ । १३. हरिथणपुरं (ख, घ) 1 For Private & Personal Use Only www.jainelibrary.org
SR No.003562
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Nayadhammakahao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages491
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy