________________
सोलसमं अज्झयणं (अवरकंका)
२८९ रत्ता पई पासे अपासमाणी सणिज्जारो उद्वेइ, दमगपुरिसस्स सव्वओ समंता मरगण-गवेसणं करेमाणी-करेमाणी वासघरस्स दारं विहाडियं पासइ, पासित्ता एवं वयासी० --- गए णं से दमगपुरिसे त्ति कटु अोहयमणसंकप्पा' 'करतल
पल्हत्थमुही अट्टज्माणोवगया ° झियायइ ।। ८८. तए णं सा भद्दा कल्लं पाउप्पभायाए रयणीए' उट्ठियम्मि सूरे सहस्सरस्सिम्मि
दिणयरे तेयसा जलते दासचेडि सदावेइ, सद्दावेत्ता एवं' 'वयासी-गच्छह णं
तुमं देवाणुप्पिए ! बहूव रस्स मुहधोवणियं उवणेहि ॥ ८६. तए णं सा दासचेडी भद्दाए सत्थवाहीए एवं वुत्ता समाणी एयमटुं तहत्ति
पडिसुणेइ, पडिसुणेत्ता मुहधोवणियं गेण्हइ, गेण्हित्ता जेणेव वासघरे तेणेव उवागच्छइ, उवागच्छित्ता सूमालियं दारियं अोहयमणसंकप्पं करतलपल्हत्यमुहि अट्टज्माणोवगयं झियायमाणि पासइ, पासित्ता एवं वयासी--किण्णं तुम
देवाणुप्पिए ! प्रोयमणसंकप्पा करतलपल्हत्थमुही अट्टज्माणोवगया झियाहि ? ६०. तए णं सा सूमालिया दारिया तं दासचेडि एवं वयासी --एवं खलु देवाणप्पिए !
दमगपुरिसे ममं सुहपसुत्तं जाणित्ता मम पासाप्रो उद्वेइ, उठेत्ता वासघरदुवारं अवंगुणेइ, अवंगुणेत्ता मारामुक्के विव काए जामेव दिसि पाउब्भूए तामेव दिसिं पडिगए। तए णंहं तो मुहत्तंतरस्स पडिबुद्धा पतिव्वया पइमणुरत्ता पई पासे अपासमाणी सणिज्जागो उठेमि, दमगपुरिसस्स सव्वो समंता मग्गण-गवेसणं करेमाणी-करेमाणी वासघरस्स दारं विहाडियं पासामि, पासित्ता गए णं से दमगपुरिसे ति कटु प्रोहयमणसंकप्पा करतलपल्हत्थमुही अट्टज्झाणोवगया
झियायामि ॥ ६१. तए णं सा दासचेडी सूमालियाए दारियाए एयमढे सोच्चा जेणेव सागरदत्ते
सत्थवाहे तेणेव उवागच्छइ, उवागच्छित्ता सागरदत्तस्स एयमटुं निवेदेइ ॥ सूमालियाए दाणसाला-पदं ६२. तए णं से सागरदत्ते तहेव संभंते समाणे जेणेव वासघरे तेणेव उवागच्छइ,
उवागच्छित्ता सूमालियं दारियं अंके निवेसेइ, निवेसेत्ता एवं वयासी-अहो णं तुमं पुत्ता ! पुरापोराणाणं' 'दुच्चिण्णाणं दुप्परक्कंताणं कडाणं पावाणं कम्माणं पावगं फलवित्तिविसेसं° पच्चणुब्भवमाणी विहरसि । तं मा णं तुम पुत्ता ! ओहयमणसंकप्पा' 'करतलपल्हत्थमुही अट्टज्झाणोवगया ° झियाहि ।
१. सं० पा०–ओहयमणसंकप्पा जाव झिया- ४. सं० पा०-पुरापोराणाणं जाव पच्चणुभ
माणी। २. पू०---ना० १११।२४ ।
५. सं० पा.-ओहयमणसंकप्पा जाव झियाहि । ३. सं० पा०-एवं जाव सागरदत्तस्स ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org