SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ सोलसमं अज्झणं (अवरकंका ) २८७ लोह', हिं णुपवे सेह, अणुष्पवेसेत्ता खंडमल्लगं खंडघडगं च से एगंते एडेह, एडेत्ता प्रलंकारियकम्मं करेह, हायं कयबलिकम्मं कय-कोउय-मंगलपायच्छित्तं सव्वालंकारविभूसियं करेह, करेत्ता मणुष्णं प्रसण पाण- खाइमसाइमं भोयावेह, मम प्रतियं उवणेह || ७४. तए णं ते कोडुंबियपुरिसा जाव' पडिसुर्णेति, पडिसुणेत्ता जेणेव से दमगपुरिसे तेणेव उवागच्छति, उवागच्छित्ता तं दमगं श्रसण-पाण -खाइम - साइमेणं उवप्पलोभेंति', उवप्पलोभेत्ता सयंहिं श्रणुष्पवेसंति, प्रणुप्पवेसेत्ता तं खंडमल्लगं खंडघडगं च तस्स दमगपुरिसस्स एगते एडेंति || ७५. तए गं से दमगे तंसि खंड मल्लगंसि खंडघडगंसि य एडिज्जमाणंसि महया - महया सद्देणं आरसइ ॥ ७६. तए णं से सागरदत्ते सत्थवाहे तस्स दमगपुरिसस्स तं महया - महया प्रारसिय सद्द सोच्चा निसम्म कोडुंबियपुरिसे एवं वयासी - किन्नं देवाणुप्पिया ! एस दमपुर से महया - महया सदेणं आरसइ ? ७७. तए णं ते कोडुंबियपुरिसा एवं वयंति-- एस णं सामी ! तंसि खंड मल्ल गंसि खंडघडगं स य एडिज्जमाणंसि मया महया सद्देणं आरसइ || O ७८. तए णं से सागरदत्ते सत्थवाहे ते कोडुंबियपुरिसे एवं वयासी - माणं तुब्भे देवापिया ! यस्स दमगस्स तं खंड मल्लगं खंडघडगं च एगते एडेह, पासे सेवेह जहा 'अपत्तियं न" भवइ । ते वि तहेव ठवेंति, ठवेत्ता तस्स दमगस्स अलंकारिकम्मं करेंति, करेत्ता सयपागसहस्सपागेहि तेल्लेहिं अभंगति, अब्भंगिए' समाणे सुरभिणा गंधट्टएणं" गायं उव्वटेंति, उब्वट्टेत्ता उसिणोदग-गंधोदणं हाति, सीदगेणं व्हार्णेति पम्हल-सुकुमालाए गंधकासाईए गायाई लूहेंति, लहेत्ता हंसलक्खणं पडगसाडगं परिर्हेति सव्वालंकारविभूसियं करेंति, विपुलं असण- पाणखाइम साइमं भोयावेंति, भोयावेत्ता सागरदत्तस्स उवर्णेति" ।। १. पडिला भेह (घ) अशुद्धं प्रतिभाति । २. अणुपविसेह ( ग ) | ३. सं० पा०-- कयवलिकम्मं जाव सव्वालंकार विभूतियं । ४. ना० १११।१२६ । ५. उवलोभति ( क ) । ६. सं० पा०-- खंड जाव एडेह । ७. णं पत्तियं ( ख, ग, घ ) । ८. ठावेंति ( ख, ग ) । Jain Education International ६. अभिगिए (ग) 1 १०. गंधोद्धएणं (क, ध) गंधदएण ( ख ) ; गंध टूएणं ( ग ) ; गंधवट्टएणं ( ० ) । अत्र लिपिदोषेण वर्णपरिवर्तनं जातम् । उद्वर्तनप्रकरणे उद्वर्तकवस्तुनिर्देशो युज्यते । अत: एवात्र 'गंधट्टएणं' इति पाठः स्वीकृतः । स्थाना (३२८७) पि एतत् तुल्यप्रकरणे असौ पाठ उपलभ्यते । ११. समीवे उवर्णेति (क्च) For Private & Personal Use Only www.jainelibrary.org
SR No.003562
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Nayadhammakahao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages491
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy