________________
सोलसमं अज्झणं (अवरकंका )
२८७
लोह', हिं णुपवे सेह, अणुष्पवेसेत्ता खंडमल्लगं खंडघडगं च से एगंते एडेह, एडेत्ता प्रलंकारियकम्मं करेह, हायं कयबलिकम्मं कय-कोउय-मंगलपायच्छित्तं सव्वालंकारविभूसियं करेह, करेत्ता मणुष्णं प्रसण पाण- खाइमसाइमं भोयावेह, मम प्रतियं उवणेह ||
७४. तए णं ते कोडुंबियपुरिसा जाव' पडिसुर्णेति, पडिसुणेत्ता जेणेव से दमगपुरिसे तेणेव उवागच्छति, उवागच्छित्ता तं दमगं श्रसण-पाण -खाइम - साइमेणं उवप्पलोभेंति', उवप्पलोभेत्ता सयंहिं श्रणुष्पवेसंति, प्रणुप्पवेसेत्ता तं खंडमल्लगं खंडघडगं च तस्स दमगपुरिसस्स एगते एडेंति ||
७५. तए गं से दमगे तंसि खंड मल्लगंसि खंडघडगंसि य एडिज्जमाणंसि महया - महया
सद्देणं आरसइ ॥
७६. तए णं से सागरदत्ते सत्थवाहे तस्स दमगपुरिसस्स तं महया - महया प्रारसिय सद्द सोच्चा निसम्म कोडुंबियपुरिसे एवं वयासी - किन्नं देवाणुप्पिया ! एस दमपुर से महया - महया सदेणं आरसइ ?
७७. तए णं ते कोडुंबियपुरिसा एवं वयंति-- एस णं सामी ! तंसि खंड मल्ल गंसि खंडघडगं स य एडिज्जमाणंसि मया महया सद्देणं आरसइ ||
O
७८. तए णं से सागरदत्ते सत्थवाहे ते कोडुंबियपुरिसे एवं वयासी - माणं तुब्भे देवापिया ! यस्स दमगस्स तं खंड मल्लगं खंडघडगं च एगते एडेह, पासे सेवेह जहा 'अपत्तियं न" भवइ । ते वि तहेव ठवेंति, ठवेत्ता तस्स दमगस्स अलंकारिकम्मं करेंति, करेत्ता सयपागसहस्सपागेहि तेल्लेहिं अभंगति, अब्भंगिए' समाणे सुरभिणा गंधट्टएणं" गायं उव्वटेंति, उब्वट्टेत्ता उसिणोदग-गंधोदणं हाति, सीदगेणं व्हार्णेति पम्हल-सुकुमालाए गंधकासाईए गायाई लूहेंति, लहेत्ता हंसलक्खणं पडगसाडगं परिर्हेति सव्वालंकारविभूसियं करेंति, विपुलं असण- पाणखाइम साइमं भोयावेंति, भोयावेत्ता सागरदत्तस्स उवर्णेति" ।।
१. पडिला भेह (घ) अशुद्धं प्रतिभाति । २. अणुपविसेह ( ग ) |
३. सं० पा०-- कयवलिकम्मं जाव सव्वालंकार
विभूतियं ।
४. ना० १११।१२६ ।
५. उवलोभति ( क ) ।
६. सं० पा०-- खंड जाव एडेह ।
७. णं पत्तियं ( ख, ग, घ ) । ८. ठावेंति ( ख, ग ) ।
Jain Education International
६. अभिगिए (ग) 1
१०. गंधोद्धएणं (क, ध) गंधदएण ( ख ) ; गंध
टूएणं ( ग ) ; गंधवट्टएणं ( ० ) । अत्र लिपिदोषेण वर्णपरिवर्तनं जातम् । उद्वर्तनप्रकरणे उद्वर्तकवस्तुनिर्देशो युज्यते । अत: एवात्र 'गंधट्टएणं' इति पाठः स्वीकृतः । स्थाना (३२८७) पि एतत् तुल्यप्रकरणे असौ पाठ उपलभ्यते ।
११. समीवे उवर्णेति (क्च)
For Private & Personal Use Only
www.jainelibrary.org