________________
२६०
नायाधम्मकहाओ पोट्टि लदेवेण तेयलिपुत्तस्स संबोह-पदं ६२. तर णं से पोट्टिले देवे तेयलिपुत्तं अभिक्खणं-अभिक्खणं केवलिपण्णत्ते धम्मे
संबोहेइ, नो चेव णं से तेयलिपुत्ते संबुज्झइ ।। ६३. तए णं तस्स पोट्टिलदेवस्स इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए
संकप्पे समुपज्जित्था—एवं खलु कणगज्झए राया तेयलिपुत्तं आढाइ जाव' भाग च । प्रगुप, तण से तेलिपुते अभिवणं-अभिक्खणं संबोहिज्जमाणे विध नो सबुझ । त सेयं खलु मम कणगझ तेथलियुत्तायो विपरिणा
मित्तए त्ति कटु एवं संपेहेइ, संपेहेत्ता कणगज्झयं तेयलिपुत्तानो विप्परिणामेइ ।। ६४. तए णं तेय लिपुत्ते कल्लं पाउप्पभायाए रयणीए जाव' उट्ठियम्मि सूरे सहस्स
रस्सिम्मि दिगपरे तेयसा जलो हाए करबलिकम्मे कयकाउय-मंगल' -पायच्छित पास वधवारगर बहिं पुरिसेहिं सद्धि संपरिवुडे साओ गिहारो निगच्छइ,
निग्गच्छित्ता जेणेव कणगज्झए राया तेणेव पहारेत्थ गमणाए। ६५. तए णं तेय लिपुत्तं अमच्चं जे जहा बहवे राईसर-तलवर' 'माडंबिय-कोडुबिय
इन्भ-सेटि-सेणावइ-सत्थवाह पभियत्रो' पासंति ते तहेव आढायंति परियाणंति अब्भुटुंति, अंजलिपगह करेंति, इट्टाहिं कंताहिं जाव' वहिं 'पालवमाणा य
संलवमाणा'य पूरओ य पिट्रनो य पासपो य" समणगच्छंति ॥ ६६. तए णं से तेयलिपुत्ते जेणेव कणगज्झए तेणेव उवागच्छइ ॥ ६७. तए णं से कणगज्जए तेयलिपुत्तं एज्जमाणं पासइ, पासित्ता नो पाढाइ" नो परि
याणाइ नो अब्भट्रेइ, अणाढायमाणे अपरियाणमाणे अणब्भदेसाणे परम्म्हे
संचिट्ठइ ।। ६५. तए णं से तेयलिपुत्ते अमच्चे कणगझयस्स रपणो अंजलि करेइ । 'तो य णं'१
से कणगज्झए राया अणाढायमाणे" अपरियाणमाणे अणब्भुट्ठमाणे तुसिणीए परम्मुहे संचिट्ठइ॥
१. ना० १११४१६० ।
१०. य मम्गओ (क, ख, ग, घ) । अत्र 'मग्गओ य' २. वड्ढेइ (क, ख, ग, घ) ।
इति पाठोऽतिरिक्त: सम्भाव्यते। पिटुओ ३. ना० ११११२४ ।
य मग्गओ य' एते द्वे अपि पदे समानार्थके ४. सं० पा०---हाए जाव पायच्छिते ।
स्तः । अस्याध्ययनस्यैव ७० सूत्रे 'मगओ य' ५. सं० पा०-जलवर जाव पभियओ।
इति पाठो नोपलभ्यते। ६. पभितयो (क); पभिइओ (ग, घ)। ११. प्रायाणति (क)। ७. परिग्गहिए (क); 'परिगगहिय (घ); १२. अणाययणमाणे ३(क); अपाढामीणे ३ (ग)। _ परिम्गहं (ख, ग)।
१३. तए णं (क, ख, घ)। ८. ना० १५१५४८ ।
१४. अणाढाइज्जमाणे ३ (क); अगाढ़ामीण ६. आलवमाणे य संलवमाणे (ग)।
(ख, ग); अणादिज़्जमाणे (घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org