________________
चोदसमं अयण (तेली)
२३७
O
जागरमाणीए अयमेयारूवे प्रज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुपज्जित्था - एवं खलु अहं तेयलिपुत्तस्स पुत्रि इट्ठा कंता पिया मणुष्णा मणामा आसि, इयाणि प्रणिट्ठा' अकंता अप्पिया मणुण्णा अमणामा जाया । नेच्छइ णं तेलीपुत्ते मम नामगोयमवि सवणयाए किं पुण दंसणं वा परिभोगं वा ? तं सेयं खलु ममं सुव्वयाणं अज्जाणं प्रति पव्वइत्तए - एवं संपेहेइ, संपेत्ता कल्लं पाउप्पभायाए रयणीए जाव' उद्वियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते जेणेव तेयलिपुत्ते तेणेव उवागच्छइ, उवागच्छित्ता करयल - • परिगहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी -- एवं खलु देवाप्पिया ! मए सुव्वयाणं अज्जाणं अंतिए घम्मे निसंते, "से वि य मे धम्मे इच्छिए पsिच्छिए अभिरुइए । तं इच्छामि णं तुब्भेहि प्रब्भणुष्णाया
Q
पव्वइत्तए ||
-
५१. तए णं तेयलिपुत्ते पोट्टिलं एवं वयासी एवं खलु तुमं देवाणुप्पिए ! मुंडा पव्वइया समाणी कालमासे कालं किच्चा प्रणयरेसु देवलोए देवताए उववज्जिहिसि । तं जइ णं तुमं देवाणुप्पिए । ममं ताम्र देवलोगाओ आगम्म haण बोहेहि, तो हं विसज्जेमि । ग्रहणं तुमं ममं न संबोहेसि, तो ते न विसज्जेमि ||
५२. तए णं सा पोट्टिला तेयलिपुत्तस्स एयमद्वं पडिसुणे ||
५३. तए णं तेयलिपुत्ते विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेत्ता मित्त - नाइ' नियग - सयण-संबंधि परियणं आमतेइ जाव' सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्मणेत्ता पोट्टिलं हायं सव्वालंकारविभूसियं° पुरिससहस्सवाहिणीयं सीयं दुरुहित्ता मित्त-वाई- नियग-सयण-संबंधि परियणेणं सद्धि • संपरिवुडे सव्विड्डीए जाव" दुंदुहिनिग्घोसनाइय-रवेणं तेयलिपुरं मज्भंमज्झेणं जेणेव सुव्वयाणं उवस्सए तेणेव उवागच्छइ, उवागच्छित्ता सीयाश्रो पच्चोरुहइ, पच्चोरुहिता पोट्टिलं पुरनो कट्टु जेणेव सुब्वया अज्जा तेणेव उवागच्छइ, उवागच्छित्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी एवं खलु देवाणुपिया ! मम पोट्टिला भारिया इट्ठा कंता पिया मणुष्णा मणामा । एस णं संसारभउब्विग्गा" भीया जम्मण जर मरणाणं इच्छइ देवाणुप्पियाणं अंतिए
१. सं० पा०-- अणिट्ठा जाव परिभोगं !
२. ना० १।१।२४ +
३. सं० पा०
करयल ० ।
४. सं० पा०-- निसंते जाव अब्भणुष्णाया । ५. ता (क, ख, ग ) !
६. सं० पा० - नाइ जाव आमंतेइ ।
Jain Education International
७. ना० ११७१६
८. सं०पा०-हायं जाव पुरिससहस्तवाहिणीयं । ६. सं० पा० - नाड जाव संपरिवुडे ।
१०. ना० १११।३३ |
११. सं० पा० - संसारभउब्विग्गा जाव पव्वइत्तए ।
For Private & Personal Use Only
www.jainelibrary.org