________________
२१२
नायाधम्मकहाओ
२५. तए णं ते मागंदिय-दारगा तेणं असुभेणं गंधेणं अभिभूया समाणा सएहि-सएहिं
उत्तरिज्जेहिं आसाई 'पिहेंति, पिहेत्ता" जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया। तत्थ णं महं एग आघयण' पासंति--अद्विय रासि-सय-संकुलं भीम-दरिसणिज्जं । एगं च तत्थ सूलाइयं पुरिसं कलुणाई कट्ठाइं विस्सराई कूवमाण" पासंति, भीया 'तत्था तसिया उव्विग्गा संजायभया जेणेव से सूलाइए पुरिसे तेणेव उवागच्छंति, उवागच्छित्ता तं सूलाइयं पुरिसं एवं वयासी-एस णं देवाणुप्पिया! कस्साघयणे? तुमं च णं के कत्रो वा इहं हव्वमागए? केण' वा
इमेयारूवं आवयं पाविए ? २६. तए णं से सूलाइए पुरिसे ते मागंदिय-दारगे एवं बयासी –एस णं देवाणुप्पिया !
रयणदीवदेवयाए प्राधयणे । अहं णं देवाणुप्पिया ! जंबुद्दीवानो दोवानो भारहाम्रो वासाप्रो कागदए आसवाणियए विपुलं पणियभंडमायाए पोयवहणेणं लवणसमुइं ओयाए । तए णं अहं पोयवहण-विवत्तीए निब्बुड्ड-भंडसारे एगं फलगखंडं आसाएमि । तए णं अहं प्रोवुज्झमाणे-अोवुज्झमाणे रयणदीवतेणं संवढे ! तए णं सा रयणदीवदेवया ममं पासइ, पासित्ता मम गेण्हइ, गेण्हित्ता मए सद्धि विउलाई भोग भोगाइं भुंजमाणी विहरइ। तए णं सा रयणदीवदेवया अण्णया कयाइ अहालहुसगंसि अवराहसि परिकुविया समाणी मम एयारूवं आवयं पावेइ। तं न नज्जइ णं देवाणुप्पिया ! तुब्भं पि इमेसि
सरोरगाणं का मण्णे आवई भविस्सइ ? २७. तए णं ते मागंदिय-दारगा तस्स सुलाइगस्स अंतिए एयमदं सोच्चा निसम्म
बलियतरं भीया" तत्था तसिया उब्विग्गा संजायभया सूलाइयं पुरिसं एवं वयासी–कहण्णं देवाणुप्पिया ! अम्हे रयणदीवदेवयाए हत्थानो साहत्थि
नित्थरेज्जामो ? २८. तए णं से सूलाइए पुरिसे ते मागंदिय-दारगे एवं वयासी-एस णं देवाणुप्पिया !
१. पेहेंति २ (ख)
५. सं० पा०--भीया जाय संजायभया । २. आयणं (क); आवतेणं (ख, घ)। ६. केणइ (क); केणे (ख) । ३. सूलाइतयं (क); सूलाययं (ख), वृत्तौ ७. पाविएसि (क)।
एकस्मिन्नादर्श 'सुलाइगं' अपरस्मिश्च ८. कागदिए (घ); काकंदए (क्व)। 'सूलाइयंग' इति पाठ-संकेतो दृश्यते। ६. विपुल (ख, घ); विउल (ग) !
शुलिकाभिन्नमिति च व्याख्यातमस्ति । १०. आवई (क, ख); आवर्ति (ग, घ)। ४. कुबमाणं (ख,ग,घ) । वृत्ती...कूजन्तंव्यक्तं ११. सं० पा०-भीया जाव संजायभया ।
शब्दायमानं, इति दृश्यते, ततः कुब्वमाणं १२. नित्थरिज्जामो (ख) 1 अशुद्ध प्रतिभाति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org