________________
नवमं करणं (मायंदी)
२११ तुब्भं सरीरगस्स वावत्ती भविस्सइ-ते मागंदिय-दारए दोच्चंपि तच्चपि एवं वदति, वदित्ता वेउव्वियसमुग्घाएणं समोहण्णइ, समोहणित्ता ताए उक्किट्ठाए'
देवगईए लवणसमुई तिसत्तखुत्तो अणुपरियट्टेउं पयत्ता यावि होत्था । मागंदियपुत्ताणं वणसंडगमण-पदं २१. तए णं ते मागंदिय-दारया तम्रो मुहुत्तंतरस्स पासायवडेंसए सई वा रई वा घिइं
वा अलभमाणा अण्णमण्णं एवं क्यासी–एवं खलु देवाणुप्पिया ! रयणदीवदेवया अम्हे एवं वयासी-एवं खलु अहं सक्कवयण-संदेसेणं सुट्टिएणं लवणाहिवइणा' निउत्ता जाव' मा णं तुभं सरीरगस्स वावत्ती भविस्सइ । तं सेयं खलु अम्हं देवाणुप्पिया ! पुरथिमिल्लं वणसंडं गमित्तए -अण्णमण्णस्स एयम₹ पडिसुणेति, पडिसुणेत्ता जेणेव पुरथिमिल्ले वणसंडे तेणेव उवागच्छति । तत्थ णं वावीस य जाव प्रालीघरएस य जाव" सुहंसुहेणं अभिरममाणा-अभिरम
माणा विहरति ।। २२. तए णं ते मागंदिय-दारगा तत्थ वि सई वा 'रई वा धिई वा अलभमाणा
जेणेव उत्तरिल्ले वणसंडे तेणेव उवागच्छंति । तत्थ णं वावीसु य जाव' पाली
घरएस य सुहंसुहेणं अभिरममाणा-अभिरममाणा विहरंति ॥ २३. तए णं ते मागंदिय-दारगा तत्थ वि सई वा 'रई वा धिई वा अलभमाणा
जेणेव पच्चस्थिमिल्ले वणसंडे तेणेव उवागच्छति । तत्थ णं वावीस य जाव"
पालीघरएस य" सुहंसुहेणं अभिरममाणा-अभिरममाणा विहरंति ।। २४. तए गं ते मागंदिय-दारगा तत्थ विसई वा रइं वा धिइं वा अलभमाणा अण्ण
मण्णं एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हे रयणदीवदेवया एवं वयासीएवं खलु अहं देवाणुप्पिया ! सक्कवयण-संदेसेणं सुट्टिएणं लवणाहिवइणा" निउत्ता जाव" मा गं तुभं सरीरगस्स वावत्ती भविस्सइ। तं भवियव्वं एत्थ कारणेणं । तं सेयं खलु अम्हं दक्खिणिल्लं वणसंडं गमित्तए त्ति कट्ट अण्णमण्णस्स एयभटुं पडिसुणेति, पडिसुणेत्ता जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थ गमणाए। तो णं गंधे निद्धाइ, से जहानामए–अहिमडे इ वा जाव" अणि?तराए चेव ॥
१. पू०-राय० सू० १०! २. पू०--ना० शहा२० । ३,४,५. ना० ११६०२० । ६. सं० पा०- सई वा जाव अलभमाणा। ७. ना० ११६२०। ८. पू०-ना० १९२० । है. सं० पा०-सई वा जाव जेणेव ।
१०. ना० १।६।२०। ११. पू०–ना० १।६।२०। १२. सं० पा०-सई वा जाव अलभमाणा। १३. पू०-ना० १६॥२०॥ १४. ना० ११६२० । १५. ना० ११८४२ १६. पू०-ना० १४२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org