________________
१६०
o
१६६. तए णं से कुंभए जियसत्तुपामोक्खेहिं छहि राईहिं हय- महिय-पवरवीरघाइय-विवडियचधधय-पडागे किच्छोवगयपाणे दिसोदिसि पडिसेहिए समाणे अत्थामे अबले अवीरिए अपुरिसक्कारप रक्कमे प्रधारणिज्जमिति कट्टु सिग्धं तुरियं चवलं चंडं जइणं वेइयं जेणेव मिहिला तेणेव उवागच्छइ, उवागच्छित्ता मिलिं प्रणुपविसइ,' अणुपविसित्ता मिहिलाए दुवाराई पिइ, पित्ता रोहसज्जे चिट्ठइ ॥
१६७. तए णं ते जियसत्तुपामोक्खा छप्पि रायाणो जेणेव मिहिला तेणेव उवागच्छति, उवागच्छित्ता मिहिलं रायहाणि निस्संचारं निरुच्चारं सव्वप्रो समंता प्रोभित्ताणं चिट्ठति ॥
१६८. तरणं से कुंभए राया मिहिलं रायहाणि प्रोरुद्ध जाणित्ता अभितरियाए उवद्वाणसाला सीहासणवरगए तेसि जियसत्तुपामोक्खाणं छण्हं राईणं अंतराणि यछिद्दाणि य 'विवराणि य" मम्माणि य अलभमाणे वहूहिं प्राहि य उवाएहि य, उप्पत्तियाहि य वेणइयाहि य कम्मवाहिय पारिणामियाहि य-बुद्धीहि परिणामेमाणे- परिणामेमाणे किंचि ग्रायं वा उवायं वा अलभमाणे ओहयमणसंकप्पे करतलपल्हत्य मुहे ग्रट्टज्भाणोवगए भियायइ || मल्लीए चिताहेउ - पुच्छा-पदं
0
१६६. इमं च णं मल्ली विदेहरायवरकन्ना व्हाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता सव्वालंकारविभूसिया वहूहि खुज्जाहिं संपरिवुडा जेणेव कुंभए तेणेव उवागच्छर, उवागच्छित्ता कुंभगस्स पायगहणं करेइ ||
१७०. तए णं कुंभए मल्लि विदेहरायवरकन्नं तो श्राढाइ नो परियाणाइ" तुसिणीए
संचि ॥
महा
o
१७१. तए णं मल्ली विदेहरायवरकन्ना कुंभगं एवं वयासी -- तुम्भे गं ताओ ! अण्णा ममं एज्जमाणि" पासित्ता आढाह परियाणाह के निवेसेह | इयाणि ताओ ! तुम्भे ममं नो प्राढाह नो परियाणाह नो अंके निवेसेह । किण्णं तुब्भं अज्ज ओह मणसंकप्पा करतलपल्हत्थमुहा अट्टज्भाणोवगया • भियायह ?
(घ) ।
६. सम्माणि (क, ख, ग ) अशुद्धं प्रतिभाति ।
१. सं० पा० - हयमहिय जाव पडिसेहिए | २. सं० पा० - अवीरिए जाव प्रधारणिज्ज० । ३. सं० पा० - तुरियं जाव वेइयं ।
७. सं० पा० - ओह्मणसंरुप्पे जाव भियाय । ८. सं० पा० - व्हाया जाव बहूहि ।
६. पू०-- ओ० सू० ७०
४. ० पवेसेइ ( ख, ग, घ ) 1
१०.
५. विरहाणि य ( ग ); विरहाणि य विवराणि ११
Jain Education International
द्रष्टव्यम् --- १।१।३६ सूत्रम् ।
एज्जमाणं ( ख, ग, घ ) । सं० पा०-एज्जमाणि जाव निवेसेह ।
१२. सं० पा० - ओहय जाव भियायह ।
For Private & Personal Use Only
www.jainelibrary.org