________________
अट्टम अज्झणं (मल्ली)
डिति, पडिसुता व्हाया सण्णद्धा' हत्थिखंधवरगया सकोरेंटमल्लदामेण • छत्तेणं धरिज्जमाणेणं सेयवरचामराहि वीइज्जमाणा महया हय-गय-रहपवरजोहक लियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडा सब्बिड्डीए जाव' दुंदुभि नाइयरवेण 'सएहिंतो -सएहिंतो नगरे हितो निग्गच्छति',' निग्गच्छिता errer मिलायंति, जेणेव मिहिला तेणेव पहारेत्थ गमणाए ।। १६२. तए णं कुंभए राया इमीसे कहाए लट्टे समाणे बलवाज्यं सदावेइ, सहावेत्ता एवं वयासी - खिप्पामेव हयगय-रह-पवरजोहकलियं चाउरंगिणि• सेणं सन्नाहेहि सन्नाहेत्ता एयमाणत्तियं पच्चप्पिणाहि सेवि जाव पच्चप्पिणति ॥ १६३. तए णं कुंभए राया पहाए सन्नद्धे' हत्थिखंधवरगए सकोरेंट मल्लदा मेणं छत्तेण धरिज्जमाणेणं • सेयवरचामराहिं वीइज्जमाणे महया हय-गय-रह-पवरजोहक लियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडे सव्विड्ढीए जाव" दुदुभिनाइयरवेणं मिहिलं मज्झमज्भेणं निज्जाइ", निज्जावेत्ता विदेहजणवयं मज्झमज्झेणं जेणेव देसग्गं" तेणेव खंधावारनिवेस करेइ, करेत्ता जियसत्तुपामोक्खा छप्पय रायाणी पडिवालेमाणे जुज्झसज्जे पडिचिट्ठइ ||
१६४. तए णं ते जियसत्तुपा मोक्खा छप्पि रायाणो जेणेव कुंभए राया तेणेव उवागच्छति, उवागच्छित्ता कुंभएणं रण्णा सद्धि संपलग्गा" यावि होत्था || १६५. तए णं ते जियसत्तुपामोक्खा छप्पि रायाणी कुंभयं रायं हय महिय-पवरवीरघाइय-'विवडियचिंध-धय" पडागं किच्छोवगयपाण" दिसोदिसि पडिसेहेति ||
१. पू० - ना० ११२।३२
२. सं० पा० - सकोरेंटमल्लदाम जाव सेयवर- १०
चामराहि महया |
३. ना० १।११३३ ।
४. सहितो जाव निगच्छति ( क ) ; सएहिं २ नगरेहितो जाव निगच्छति ( ख, ग, घ ) | ५. सं० पा० - हय जाव सेणं । ६. सन्नाहह ( क, ख, ग, घ ) | आदर्शषु बहुवचनान्त: प्रयोगो दृश्यते, किन्तु एकवचनकर्तृ के पाठे नास उपयुक्तोस्ति । ओवाइय५६ सूत्रेपि एकवचनान्तं क्रियापदं लभ्यते । ७. पच्चपिणंति (क, ख, ग, घ ) ।
८. ५०ना० १२/३२ ।
६. सं० पा०—हत्थिखंधवरगए जाव सेयवर
Jain Education International
११.
१२.
चामराहि ।
ना० १।१।३३
१८६
गच्छ (घ) |
देसरगंते (क, ख, घ) देसते ( क्व ); समग्गे (क्व ) |
१३. जियसत्तू ० ( क, ख, ग, घ ) १४. योद्धमिति शेष: ( वृ) 1 १५. निवडियधयच्छतविध ( क ) । १६. किछपाणोवरायं (क); किच्छपणोवगयं ( ख, ग, घ ) प्रस्तुतसूत्रस्य वृत्तौ नायं पाठो व्याख्यातोस्ति । १।१६।२५२ सूत्रस्य वृत्तावस्य व्याख्या दृश्यते । तत्रत्यः पाठो व्याख्या च सम्यक् प्रतिभाति तेन तदनुसारेणात्र पाठः स्वीकृतः ।
For Private & Personal Use Only
www.jainelibrary.org