________________
१५८
मायाधम्मकहाओ
महब्बलस्स तवविसय-माया-पद १८. तए णं से महब्वले अणगारे इमेणं कारणेणं इत्थिनामगोयं कम्मं निव्वत्तिसु --
जइ णं ते महब्बलवज्जा छ अणगारा चउत्थं उवसंपज्जित्ता गं विहरंति, तो से महब्बले अणगारे छटुं उवसंपज्जित्ता णं विहरइ । जइ' णं ते महब्बलवज्जा छ अणगारा छ8 उवसंपज्जित्ता णं विहरंति, तनो से महब्बले अणगारे अट्ठमं उवसंपज्जित्ता णं विहरइ। एवं --अह अट्ठमं तो दसम, अह दसमं तो दुवालसमं । 'इमेहि यण वीसाए णं कारणेहिं प्रासेविय-बहुलीकएहि तित्थयर
नामगोयं कम्मं निव्वत्तिसु, तं जहासंगहणी-गाहा
अरहंत-सिद्ध-पवयण-गुरु-थेर-बहुस्सुय-तवस्सीसु । वच्छल्लया य तेसिं, अभिक्ख नाणोवोगे य ||१|| दसण-विणए आवस्सए य सीलव्वए निरइयारो। खणलवतवच्चियाए, वेयावच्चे समाहीए' ।।२।। अपुवनाणगहणे, सुयभत्ती पवयण-पहावणया।
एएहि कारणेहि, तित्थयरत्तं लहइ 'सो उ'' |॥३॥ महब्बलादणं विविहतवचरण-पदं १६. तए णं ते महब्बलपामोक्खा सत्त अणगारा मासियं भिक्खुपडिम उवसंपज्जित्ता
णं विहरंति जाव एगराइयं ।। २०. तए णं ते महब्वलपामोक्खा सत्त अणगारा खुड्डाग 'सीहनिक्कीलियं तवोकम्म उवसंपज्जित्ता णं विहरंति, तं जहा
चउत्थं करेंति, सव्वकामगुणियं पारेति । छटुं करेंति, चउत्थं करेंति । अट्टमं करेंति, छटुं करेंति । दसमं करेति, अट्ठमं करेंति । दुवालसमं करेंति, दसम करेंति ।
चोद्दसमं करेंति, दुवालसमं करेंति । १. अत्र वर्णविपर्ययेण ‘यकार' स्थाने इकारो ५. समाही य (क, ख, ग, घ)।
जातः । मदच्चारणार्थ वर्णविपर्ययो लभ्यते ६. पवयणे (क, ख, ग, घ)। आर्षवाक्येषु।
७. जीवो (वृ); एसो (वृपा)। २. इमेहिं च (क)।
८. ना० १६१६१६८। ३. बहुस्सुए (क, ख, ग, घ)।
९. ०लियत्तवोकम्म (ख) ! ४. अत्र अनुस्वारलोपः ।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International