________________
मुटुं अज्झयणे (तुंबे)
अंतरा लिंपमाणे' अंतरा सुक्कवेमाणे जाव अट्टहि मट्टियालेवेहि लिंपइ', अत्थाहमतारमपोरिसियंसि उदगंसि पक्खिवेज्जा । से नूणं गोयमा ! से तुंबे तेसि अटण्हं मट्टियालेवेणं गरुययाए' भारिययाए' गरुय-भारिययाए' उप्पि सलिलमइवइत्ता अहे धरणियल-पइट्ठाणे भवइ। एवामेव गोयमा ! जीवा वि पाणाइवाएणं. मसावाएणं यदिण्णादाणेणं मेहणेणं परिग्गहेणं जाव' मिच्छादसणसल्लेणं अणुपुट्वेणं अट्टकम्मपगडीयो समज्जिणित्ता तासि गरुययाए भारिययाएर गरुय-भारिययाए कालमासे कालं किच्चा धरणियलमइवइत्ता अहे नरगतल-पइट्ठाणा भवंति । एवं खलु गोयमा ! जीवा गरुयत्तं हव्वमागच्छंति । 'अह णं'१५ गोयमा ! से तुंबे तंसि पढमिल्लुगंसिर मट्टियालेसि तित्तंसि कुहियंसि परिसडियंसि ईसि धरणियलाओ उप्पतित्ता ण चिटुइ। तयाणंतरं दोच्चं पि मट्टियालेवे तित्ते कुहिए परिसडिए ईसि धरणियलाओ° उत्पतित्ता णं चिट्ठइ । एवं खलु एएणं उवाएणं तेसु असू मट्टियालेवेसु तित्तेसु" 'कुहिएसु परिसडिएसु° [से तुंबे ? ] विमुक्कबधणे" अहे धरणियलमइवइत्ता उप्पि सलिलतल-पइट्ठाणे भवइ । एवामेव गोयमा ! जीवा पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अणपूवेणं अट्रकम्मपगडीअो खवेत्ता गगणतलमुप्पइत्ता उप्पि लोयग्ग-पइदाणा
भवंति । एवं खलु गोयमा ! जीवा लहुयत्त वमागच्छति ।। निक्खेव-पदं ५. एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव" संपत्तेणं छटुस्स नायज्झयणस्स अयम? पण्णत्ते ।
--त्ति बेमि ॥
१. लिपेमाणे (ख, घ)।
११. ना० १११२०६ । २. सुक्खमाणे (ख, ग, घ)।
१२. X(क, ख)। ३. आलिपइ (ख, ग)।
१३. X(ग)। ४. पक्खेवेज्जा (ख)
१४. मतिवतित्ता (ख); मतिवितित्ता (ग)। ५. गुरुय ° (ख, ग)।
१५. अहष्णं (क, ग, घ)। ६. ४(ख)।
१६. पढमिलुगंसि (ख)। ७. x(ग)।
१७. सं० पा०- मट्टियालेवे जाव उपतित्ता। ८. मतिवतित्ता (ख, ग)।
१८. सं० पा०---तित्तेसु जाव विमुक्कबंधणे । ६. धरणितल (क)।
१६. विमुक्कबंधणेसु (क)। १०. सं० पा०-पाणाइवाएणं जाव मिच्छा- २०. लहत्तं (ख)। दसणसल्लेणं।
२१. १६१७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org