________________
dri अभवणं (सेलगै )
१३६
o
१२८. तए णं से सेलए रायरिसी पंथगपामोक्खा पंच अणगारसया बहूणि वासाणि सामण्णपरियागं पाउणित्ता, मासियाए संलेहणाए प्रत्ताणं भूसित्ता, सट्ट भत्ता असणाए छेदित्ता जाव' केवलवरनाणदंसणं समुप्पाडेत्ता तओ पच्छा सिद्धा बुद्धा मुत्ता अंतगडा परिनिव्वुडा सब्वदुक्खप्पहीणा || १२६. एवामेव समणाउसो ! जो निग्गंथो वा निग्गंथो वा' अवभुज्जएणं जणवयविहारेणं विहरइ, से णं इहलोए चैव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाण य अच्चणिज्जे वंदणिज्जे नम॑सणिज्जे पूर्याणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे भवइ,
परलोए वियणं नो बहूणि हत्थच्छेयणाणि य कण्णच्छेयणाणि य नासाछेयपाणि य एवं हिययउप्पायणाणि य वसणुप्पायणाणि य उल्लंबणाणि य पाविहिर, पुणो णाइयं च गं प्रणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं • वीवइस्सर ||
निक्खेव पदं
१३०. एवं खलु जंबू ! समणेणं भगवया महावीरेण पंचमस्स नायज्भयणस्स श्रयमट्ठे पण्णत्ते । -त्ति बेमि ॥
वृत्तिकृता समुद्धृता निगमनगाथा---
Jain Education International
सिढिलिय- संजम - कज्जा वि, होइउं उज्जवंति जइ पच्छा | संवेगा ते सेलओ व्व आराहया होंति ॥ १ ॥
१. भग० ६।३३ ।
२. सं० पा० – निम्मंथो वा २ जाव विहरिस्सइ (क, ख, ग, घ ); अत्र लिपिदोषेण 'वी ईव इस्सइ' स्थाने 'विहरिस्सइ' इति जातम् । यद्यत्र 'विहरिस्सइ' इति पदं
स्यात्, तर्हि प्रस्तुतपाठस्य पूर्तिरपि न स्वात्, न च यच्छन्दस्योत्तरवर्ती तच्छब्दस्यनिर्देशोपि प्राप्तो भवेत् । तेनात्र इति कल्पना कतु न्याय्या यल्लिपिदोषेण विपर्ययोसौ जातः ।
For Private & Personal Use Only
www.jainelibrary.org